
-रमेश: शर्मा
भारतस्य आत्मसम्मानस्य, स्वातन्त्र्यस्य, संस्कृतिस्य च स्थापनार्थं स्वप्राणस्य त्यागं कृतवती महाराणी लक्ष्मी बाई इत्यस्याः जन्म १९ नवम्बर् १८२८ तमे वर्षे बनारसनगरे अभवत् । तस्याः नाम मणिकर्णिका आसीत् । तस्य पितुः नाम मोरोपन्त ताम्बे, मातुः नाम भागीरथीदेवी च आसीत् । यदा पितुः जीवनं भारतीयसंस्कृतेः समर्पितं आसीत्, तदा माता संस्कृतस्य धार्मिकविचारस्य च विद्वान् आसीत् । मणिकर्णिका सः स्वमातुः कृते वीरतायाः, साहसस्य, राष्ट्रसंस्कृतेः प्रति समर्पणस्य च मूल्यानि प्राप्तवान् । परन्तु तस्य माता बाल्ये एव मृता । तेषां पालनस्य उत्तरदायित्वं पितुः उपरि अभवत् । सः उभयदायित्वं निर्वहति। मातुः पितुः च । सः यत्र यत्र गच्छति स्म तत्र तत्र पुत्रीं स्वेन सह नीतवान्। बालिका बाल्यकालात् एव लीला, साहसी, दृढनिश्चया च आसीत् । बाललीलायां सर्वान् आकर्षयति स्म । अत एव तस्याः नाम छबिली इति सर्वे । सा अपि पित्रा सह पेशवा-दरबारं गच्छति स्म ।
सा कालेन सह वर्धिता, १८४२ तमे वर्षे झांसी-नगरस्य महाराजगङ्गाधरराव-इत्यनेन सह विवाहम् अकरोत् । विवाहानन्तरं तस्याः नाम लक्ष्मी बाई इति अभवत् । तेषां पुत्रः अभवत् किन्तु सः बालकः केवलं चतुर्मासेषु एव मृतः । पश्चात् महाराजः अपि रोगी भवितुं आरब्धवान् । अस्य कारणात् रानी लक्ष्मीबाई राज्यस्य संचालनस्य प्रायः सर्वाणि कार्याणि पश्यितुं आरब्धा । १८५३ तमे वर्षे महाराजस्य स्वास्थ्यस्य महती क्षयः अभवत् । ततः ते बालकं दत्तकं ग्रहीतुं निश्चयं कृतवन्तः । एकः बालकः दत्तकग्रहणं कृत्वा तस्य नाम दामोदररावः अभवत् । राज्ञः मृत्योः अनन्तरं राज्ञी औपचारिकरूपेण बालकस्य राज्याभिषेकं कृत्वा पूर्ववत् राज्यस्य शासनं कर्तुं आरब्धा । परन्तु आङ्ग्लाः एतत् अरुचिकरं मन्यन्ते स्म ।
सेना प्रेषयित्वा झाँसीनगरं दुर्गं च बलात् गृहीतवान् । राज्ञ्याः परिवारेण सह दुर्गं त्यक्त्वा झान्सीनगरस्य रानीमहलम् आगन्तुम् अभवत् । परिस्थितेः तात्कालिकतां दृष्ट्वा सा दुर्गात् प्रासादं गता, परन्तु एतत् तस्याः आत्मसम्मानस्य, पूर्वजानां परम्परायाः च आघातः आसीत् । सः नानासाहेब पेशवा इत्यनेन सह सम्पर्कं कृत्वा स्वराज्यं पुनः ग्रहीतुं योजनां कृतवान् । यदि सा सैन्यं नियोजितवती स्यात् तर्हि आङ्ग्लाः शङ्किताः स्युः । अत एव ते महिलादलस्य निर्माणं आरब्धवन्तः । यस्य नेतृत्वं झलकारी बाई इत्यस्मै दत्तम्। १८५७ तमे वर्षे अवसरं दृष्ट्वा सः दुर्गं आक्रम्य गृहीतवान् । तं पुनः सत्तां दृष्ट्वा झान्सी-नगरस्य वृद्धाः सैनिकाः अपि समागताः । तेन सह राज्ञी सेनायाः नियुक्तिः अपि आरब्धा ।
तस्याः बलवन्त्याः समये ओर्छा-दतिया-राजाः संयुक्तरूपेण झांसी-इत्यस्य उपरि आक्रमणं कृतवन्तः । इतिहासकाराः मन्यन्ते यत् एतौ राजानौ आङ्ग्लानां आज्ञानुसारं आक्रमणं कृतवन्तौ येन राज्ञ्याः शक्तिः दुर्बलतां प्राप्नुयात् । राज्ञी वीरतया युद्धं कृतवती। सः एतत् द्विपक्षीयं आक्रमणं विफलं कृतवान् । आक्रमणकर्तृसेनाभ्यां प्रत्यागन्तुम् अभवत् । राज्ञी अवश्यमेव अस्मिन् युद्धे विजयी अभवत् किन्तु सा आन्तरिकरूपेण अतीव दुर्बलतां प्राप्तवती । तेषां उभयतः एषा हानिः अभवत् । आर्थिकशक्तिः सैन्यशक्तिः च।सः पुनः सेनायाः भर्तीम् आरब्धवान्। अनेके देशद्रोहिणः अपि तस्मिन् सम्मिलिताः ।
१८५८ तमे वर्षे आङ्ग्लाः प्रबलं आक्रमणं कृतवन्तः । द्रोहिणः दुर्गस्य द्वाराणि उद्घाटितवन्तः। आङ्ग्लसेना अन्तः आगता । आङ्ग्लाः पुनः नगरं, दुर्गं, राज्ञ्याः प्रासादं च गृहीतवन्तः । वीरङ्गना झल्करी राज्ञीं परितः कृत्वा स्वस्य दत्तकपुत्रं दामोदररावं मण्डलात् बहिः निष्कासितवती। झल्करी इत्यस्य रूपं, ऊर्ध्वता च रानी इत्यस्याः सदृशं बहु आसीत् । अतः झाल्करी बाई आङ्ग्लसेनायाः भ्रमं कर्तुं सफलः अभवत् ।
राज्ञी काल्पी आगता। अत्र तात्या टोपे इत्यस्य मार्गदर्शनेन पुनः सेना निर्मितवती । तथा ग्वालियर आक्रमणम् अभवत् । दुर्गं राज्ञ्या गृहीतम् । महाराज ग्वालियरः प्रकटतया अग्रे न आगतः किन्तु सः दुर्गं रिक्तवान् । ग्वालियरस्य सेना अपि राज्ञ्याः आज्ञां प्राप्तवती ।
आङ्ग्लाः ग्वालियर-नगरे आक्रमणं कृतवन्तः । १८५८ तमे वर्षे जूनमासस्य १८ दिनाङ्के ग्वालियरस्य कोटा-नगरस्य सराय-क्षेत्रे युद्धं कुर्वन् रानीः बलिदान: अभवत् । तस्य अन्तिमाः संस्काराः नबाबबण्डेन पुरोहितस्य साहाय्येन कृताः । अद्यत्वे अपि अत्रैव तस्य समाधि निर्मितम् अस्ति । नबाब बन्दा बाजीरावः पेशवस्य वंशजः आसीत् किन्तु कालान्तरेण धर्मान्तरणं कृतवान् । पश्चात् नबाबबण्डा आङ्ग्लैः सह सम्पर्कं कृत्वा राज्ञ्याः दत्तकपुत्रस्य दामोदररावस्य मध्यप्रदेशस्य इन्दौरनगरे निवासस्य व्यवस्थां कृतवान् । अयं परिवारः अद्यापि इन्दौर-नगरे निवसति । शूरराज्ञ्याः पादौ नमामि |
(लेखकः वरिष्ठः पत्रकारः अस्ति)