
– उच्चन्यायालयेन प्रदर्शने प्रतिबन्धः न कृतः
नवदेहली। बम्बई उच्चन्यायालयेन ‘द रेलवे मेन्: द अनटोल्ड स्टोरी आफ् भोपाल १९८४’ इति जालश्रृङ्खलायाः विमोचनं स्थगयितुं नकारितम्। उच्चन्यायालयेन उक्तं यत् भोपालगैसदुःखदघटनायाः विवरणं पूर्वमेव सार्वजनिकरूपेण उपलभ्यते। न्यायाधीशः आरिफ डाक्टर् इत्यस्य अवकाशपीठेन यूनियन कार्बाइड इण्डिया इत्यस्य पूर्वकर्मचारिद्वयस्य याचिकाः खारिजाः कृताः। केन दावितं यत् जालश्रृङ्खलायां दुःखदघटनानां चित्रणं कृतम् अस्ति, तेषां विरुद्धं पक्षपातः भवितुम् अर्हति इति ।
Bombay High Court refuses to stay release of web series 'The Railway Men – Untold Story of Bhopal 1984' https://t.co/NSwfbL805H
— Achyutha (@achyutha) November 18, 2023
याचिकाकर्तासु एकः उत्पादनप्रबन्धकरूपेण एमआईसी-संयंत्रस्य प्रभारी आसीत्, अपरः च यूसीआईएल-संस्थायाः कीटनाशककारखानस्य प्रभारी आसीत् । याचिकाकर्तारः अस्मिन् प्रकरणे सत्यप्रकाश चौधरी, जे मुकुन्दः च दोषीकृतौ । पश्चात् सः तस्य दोषारोपणस्य विरुद्धं अपीलं कृतवान् यत् लम्बितम् अस्ति। वयं भवद्भ्यः वदामः यत् ‘द रेलवे मेन्’ इति १९८४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २ दिनाङ्के भोपाले अमेरिकन-बहुराष्ट्रीय-सङ्घस्य यूनियन-कार्बाइड्-निगमस्य स्वामित्वे स्थितस्य कारखानस्य घातकस्य मिथाइल-आइसोसाइनेट्-गैसस्य लीकस्य आधारेण निर्मितम् अस्ति तस्य मुक्तिं प्रतिबन्धयितुं याचिकाकर्ताद्वयं याचिकाम् अङ्गीकृतवन्तौ आस्ताम् ।
१९८४ तमे वर्षे भोपाल-गैस-दुःखदघटने त्रयः सहस्राधिकाः जनाः प्राणान् त्यक्तवन्तः, तया लक्षशः जनाः प्रभाविताः अभवन् । अद्य अर्थात् १८ नवम्बर् दिनाङ्के नेटफ्लिक्स् इत्यत्र प्रदर्श्यमाणायाः अस्मिन् श्रृङ्खले बबिल् खानः, आर माधवनः केके मेनन् च दृश्यन्ते। आवाम् भवद्भ्यः कथयामः यत् द रेलवे मेन् इति श्रृङ्खला वीरतायाः, आशायाः, मानवतायाः च रोमाञ्चकारी कथा अस्ति, या आदित्यचोपड़ा इत्यस्य कम्पनी वाइआरएफ एंटरटेनमेंट (यशराज फिल्म) इत्यस्य बैनरेण निर्मितम् अस्ति। चलच्चित्रजगतः एतादृशः विशालः निर्माणगृहः प्रथमवारं गैसकाण्डस्य विषये परियोजनां कृतवान् । मुम्बई-नगरात् विहाय भोपाले, होशंगाबाद-नगरे च अस्य शूटिंग् कृतम् अस्ति । तस्मिन् केचन स्थानीयकलाकाराः अपि कार्यं कृतवन्तः ।
HC dismisses plea seeking stay on release of Yash Raj Films' web series The Railway Men https://t.co/dnBQFawEHI pic.twitter.com/SZHiffhiOJ
— Netamaker (@netamakerIndia) November 18, 2023
निर्देशकः शिवरवैलः अवदत् यत् आदित्यचोपड़ा स्ट्रीमिंग् कृते वाईआरएफ इत्यनेन निर्मितस्य प्रथमस्य श्रृङ्खलायाः कृते द रेलवे मेन् इत्यस्य चयनं कृतवान्। श्रृङ्खलायाः हरितप्रकाशात् पूर्वं वयं पटकथायां पूर्वनिर्माणप्रक्रियायां च वर्षद्वयाधिकं कार्यं कृतवन्तः । तस्मिन् एतादृशी सामग्री योजिता, या पूर्वं कदापि अङ्कीयमञ्चे न दृष्टा । चतुर्भागीयस्य श्रृङ्खलायाः प्रीमियरं नेटफ्लिक्स् इत्यत्र नवम्बर् १८ दिनाङ्के भवति ।
Congress allowed Anderson to flee India after genocide of poor PPL.
Bombay High Court refuses to stay release of web series 'The Railway Men – Untold Story of Bhopal 1984' https://t.co/0L5ySKRcbU— Ajay Sadanand Bagal (@AjaySadanand) November 18, 2023
एषा कथा भारतीयरेलवेभोपालविभागस्य कर्मचारिभिः १९८४ तमे वर्षे डिसेम्बर्-मासस्य ३ दिनाङ्के भोपालनगरे घटितस्य आपदायां प्रदर्शितस्य असाधारणस्य वीरतायाः कथा अस्ति, यत् गैसस्य दैवयोग्यरात्रौ वायुना अदृश्यशत्रुणा सह युद्धं कुर्वन् स्वसहनागरिकान् उद्धारयितुं सर्वेषां विषमतानां विरुद्धं leak.कर्मचारिणः तत्र स्थिताः आसन्। सत्यकथाभिः प्रेरिता एषा मनोरञ्जकश्रृङ्खला मानवतायाः अदम्यभावनायाः उत्सवं करोति ।
अस्मिन् आर माधवन, के के मेनन्, दिव्येन्दु, बाबिल खान इत्यादीनां तेजस्वी अभिनेतानां दलं दृश्यते । शिव रवैलः अवदत् यत् द रेलवे मेन् एकं महत्त्वपूर्णं प्रासंगिकं च विषयं जीवन्तं करोति यस्य विषये प्रत्येकः भारतीयः जानाति।अतः, अस्माभिः संवेदनशीलाः भवितुम् अर्हन्ति स्म, अस्माकं शो इत्यनेन व्यक्तिगतरूपेण जोखिमे भवितुं किं अर्थः इति दर्शयितव्यम् आसीत्।अपि च अन्तः मानवता कथं वर्तते वयम्।