
देहरादूनम् । उत्तराखण्डस्य उत्तरकाशीनगरे सुरङ्गस्य पतनस्य कारणेन गत ८ दिवसेभ्यः ४१ मजदूराः फसन्ति। इतरथा उत्तराखण्डस्य सीएम पुष्करसिंह धामी, केन्द्रीयमन्त्री नितिनगडकरी च स्थलं प्राप्तवन्तौ। अस्मिन् काले सः उद्धारकार्यक्रमस्य वृत्तान्तं गृहीत्वा विशेषज्ञपरिषद् सह संवादं कृतवान् ।
उद्धारकार्याणां वृत्तान्तं कृत्वा केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन उक्तं यत् गत ७-८ दिवसेभ्यः वयं पीडितानां उद्धाराय यथाशक्ति प्रयत्नशीलाः स्मः। उत्तराखण्डसर्वकारस्य भारतसर्वकारस्य च प्राथमिकता अस्ति यत् ते यथाशीघ्रं बहिः आनयन्तु। अत्र कार्यरतैः सम्बन्धितैः अधिकारिभिः सह वयं घण्टायाः समागमं कृतवन्तः। वयं ६ वैकल्पिकविकल्पेषु कार्यं कुर्मः तथा च भारतसर्वकारस्य विविधाः एजेन्सीः अत्र कार्यं कुर्वन्ति। पीएमओतः अपि विशेषं ध्यानं दीयते। सुरङ्गविशेषज्ञाः, बीआरओ-अधिकारिणः च आहूताः सन्ति । अस्माकं प्रथमा प्राथमिकता अस्ति यत् अटन्तः पीडितानां कृते भोजनं, औषधं, प्राणवायुः च प्रदातुं शक्नुमः।
इतरथा मार्गपरिवहनमन्त्रालयस्य सचिवः अनुरागजैनः सुरङ्गे विद्युत्-जलस्य अभावः इति उक्तवान् । २ कि.मी. स्थाने अस्ति। प्रथमदिनात् एव वयं ४ इञ्च् पाइपद्वारा भोजनं प्रेषयामः। तत्र सूर्यप्रकाशः न प्राप्नोति, वयं वैद्यानां सुझावानुसारं विटामिन बी, विटामिन सी, अवसादनिवारकदवाः च प्रेषयामः। एते जनाः सुरङ्गे चिरकालात् कार्यं कुर्वन्ति, अतः तेषु निराशा नास्ति, ते च बहिः आगन्तुं उत्सुकाः सन्ति। किञ्चित् समयः स्यात्, परन्तु वयं तान् अन्ते बहिः आनयिष्यामः।
भवद्भ्यः कथयामः यत् दिवाली प्रभाते उत्तराखण्डस्य उत्तराखण्डे डुबितसुरङ्गे फसितानां श्रमिकाणां उद्धारः अद्यापि न कृतः। एतादृशे सति अद्य पुनः शल्यक्रिया आरभ्यते। विगत ७ दिवसेषु ४ खननयन्त्राणि विफलाः अभवन् । एतादृशे परिस्थितौ अधुना उद्धारकार्यक्रमे सम्बद्धाः एजेन्सी एनडीआरएफ, एसडीआरएफ, पीडब्ल्यूडी, आईटीबीपी च पञ्चपक्षतः एकत्रैव खननं करिष्यन्ति।
खननार्थं वृक्षच्छेदनस्य, मार्गनिर्माणस्य च कार्यं यन्त्रैः रात्रौ एव भवति स्म । क्षैतिजखननार्थं हॉलैण्ड्देशात् आनीतं यन्त्रं शनिवासरस्य अपराह्णपर्यन्तं अद्यपर्यन्तं गन्तुं शक्नोति। भवद्भ्यः वदामः यत् शुक्रवासरस्य अपराह्णानन्तरं खननकाले शिलासु आगच्छन्त्याः मलिनतायाः कारणात् अद्यावधि कोऽपि कार्यं न कृतम्।
प्रथमचरण- इन्दौरतः आनीतं यन्त्रं सुरङ्गस्य मुख्यद्वारात् खननं करिष्यति। अस्य दायित्वं राष्ट्रियराजमार्गप्राधिकरणानाम् अस्ति । इतः ३५ मीटर् यावत् उत्खननं कर्तव्यं भवति, परन्तु मार्गे शिलाखण्डाः आगताः । द्वितीयचरण- ओएनजीसी दण्डलगांवपक्षतः सुरङ्गस्य अन्यतमस्य अन्तस्य उत्खननं करिष्यति। इतः ४४१ मीटर् उत्खननं कर्तव्यम् अस्ति । तृतीयः चरणः – सुरङ्गस्य वामभागे यन्त्रं वहितुं बीआरओ मार्गं निर्माति। अत्र १७२ मीटर् क्षैतिजखननं भविष्यति । चतुर्थचरण- यमुनोत्रीं प्रति गच्छन्त्याः पुरातनमार्गे दक्षिणपार्श्वे ३२०-३५० मीटर् क्षैतिजखननं भविष्यति। पंचम चरण- सिल्क्यारा से 350 मीटर आगे सतलुज जल विद्युत निगम 92-92 मीटर के द्वय ड्रिलिंग करेंगे। प्रथमखननद्वारा श्रमिकाणां भोजनं दीयते। अस्मिन् कार्ये २ दिवसाः भवितुं शक्नुवन्ति । द्वितीयं खननं १ मीटर् अधिकं विस्तृतं भविष्यति यस्य माध्यमेन जनाः निष्कासिताः भविष्यन्ति।
श्रमिकाणां स्वास्थ्यं क्षीणं भवति
इदानीं सुरङ्गे फसन्तः श्रमिकाः स्वास्थ्यसम्बद्धाः समस्याः पीडिताः सन्ति। कब्जः, शिरोवेदना, क्लास्ट्रोफोबिया, चिन्ता वर्धिता च इति कारणेन श्रमिकाः गम्भीरसमस्यानां सामनां कुर्वन्ति । अपरपक्षे अधिकारिणः दावान् कृतवन्तः यत् ते सुरङ्गं प्रति अन्नं, जलं, प्राणवायुः इत्यादीनि आवश्यकवस्तूनि प्रेषयन्ति। चिकित्साविशेषज्ञानाम् मते शुष्कफलानि, फुफ्फुसितानि तण्डुलानि, पोप्कॉर्न् इत्यादीनि वस्तूनि श्रमिकेभ्यः प्रेष्यन्ते, तेषां कृते स्वस्थस्य कृते अल्पं उपयोगः भवति
औषधानां पचनाय अन्नस्य आवश्यकता भवति
सूचनानुसारं यदा अधिकारिणः वाकी-टॉकी-इत्यनेन श्रमिकैः सह वार्तालापं कुर्वन्ति स्म तदा एकः श्रमिकः टिङ्कुकुमारः उच्चैः उद्घोषयन् अवदत् यत् अस्माकं फसितानां भ्रातृणां औषधानि पचयितुं तेषां उदरस्य भोजनस्य आवश्यकता वर्तते। अधिकारिणः अवगन्तुं अर्हन्ति यत् तेषां कृते अधुना यावत् सम्यक् भोजनं न प्राप्तम्। पोप्कॉर्न् शुष्कफलानि च न करिष्यन्ति।