
मुम्बई । भारतीयक्रिकेटदलस्य पूर्वकप्तानः विराट् कोहली रविवासरे एकदिवसीयविश्वकप २०२३ इत्यस्य अन्तिमक्रीडायां स्वनाम्ना अपरं उपलब्धिं प्राप्तवान्। यदा सः नरेन्द्रमोदी क्रीडाङ्गणे आस्ट्रेलिया-क्रिकेट् दलस्य विरुद्धं ३ रनस्य स्कोरं कृतवान् तदा सः विश्वकप क्रीडायां द्वितीयः सर्वाधिक-रन-स्कोररः (१,७४४) अभवत् । अस्मिन् विषये विराट् आस्ट्रेलियादेशस्य आख्यायिकां रिकी पोण्टिङ्ग् इत्येतां त्यक्तवान् अस्ति । विराट् ३७ तमे एकदिवसीयस्य ३७ तमे पारीयां एतत् पराक्रमं प्राप्तवान् ।
विश्वकप-क्रीडायां सर्वाधिकं धावनं कृतवान् बल्लेबाजः
विश्वकप क्रीडायां अधिकाधिकं रन-करणस्य अभिलेखः पौराणिकस्य भारतीयक्रिकेट् क्रीडकस्य सचिन तेण्डुलकरस्य नाम्ना अस्ति । सचिन् ४५ मेलनेषु ४४ पारीषु ५६.९५ औसतेन २२७८ रनस्य, ८८.९८ स्ट्राइक रेट् च कृतवान् आसीत् ।
उल्लेखितम् यत् विराट् आस्ट्रेलिया-क्रिकेट्-दलस्य विरुद्धं प्रथमे मेलने ८५ रनस्य पारीम् अकरोत् । सः अफगानिस्तानविरुद्धं केवलं ५५ धावनाङ्कान्, पाकिस्तानविरुद्धं केवलं १६ धावनाङ्कान् कर्तुं शक्नोति स्म । सः बाङ्गलादेशस्य विरुद्धं १०३* पारी, न्यूजीलैण्डविरुद्धं ९५ रनस्य पारी च क्रीडितः । तस्य खातं इङ्ग्लैण्ड्-विरुद्धं न उद्घाटितम् । श्रीलङ्काविरुद्धं ८८, दक्षिणाफ्रिकाविरुद्धं १०१*, नेदरलैण्ड्विरुद्धं ५१ च रनस्य स्कोरं कृतवान् । सः सेमीफाइनल्-क्रीडायां न्यूजीलैण्ड्-विरुद्धं ११७ रनस्य स्कोरं कृतवान् ।