
वॉशिंगटनम् । अमेरिकादेशस्य राष्ट्रपतिपदस्य प्रत्याशी विवेकरामस्वामी इत्यस्य हिन्दूधर्मसम्बद्धं वक्तव्यं चर्चायां वर्तते। सः द डेली सिग्नल् इत्यनेन आयोजिते कार्यक्रमे भागं गृहीतवान्, यत्र तस्मै अनेके प्रश्नाः पृष्टाः । प्रश्नस्य उत्तरे विवेकरामस्वामी अवदत् यत् हिन्दुसनातनधर्मः राष्ट्रपतिनिर्वाचनं कर्तुं प्रेरितवान् अद्य अहम् अस्य कारणात् निर्वाचने अस्मि। ततः परं हिन्दुधर्मस्य विषये सः अवदत् यत् एषः धर्मः मम नैतिकदायित्वस्य अवगमनस्य स्वतन्त्रतां दत्तवान् ।
ईश्वरः अस्मान् सर्वान् प्रेषितवान्
रामास्वामी उक्तवान् यत् अहं हिन्दुः अस्मि, अहं एकस्मिन् सच्चे ईश्वरे विश्वासं करोमि। अहं मन्ये यत् ईश्वरः अस्मान् सर्वान् विशेषप्रयोजनाय अत्र प्रेषितवान्। एतत् उद्देश्यं साक्षात्कर्तुं अस्माकं नैतिकं कर्तव्यम् अस्ति। वयं सर्वे समानाः स्मः यतोहि ईश्वरः अस्माकं सर्वेषु निवसति, एषः एव अस्माकं धर्मस्य मूलः। अहं अतीव पारम्परिककुटुम्बे जातः, पालितः च। मम मातापितरौ मां शिक्षितवन्तौ यत् परिवारः अस्माकं आधारः अस्ति। मातापितृणां सम्मानः करणीयः, विवाहः पवित्रः सम्बन्धः, विवाहात् पूर्वं संयमः आवश्यकः। विवाहः स्त्रीपुरुषयोः मध्ये भवति । तलाकः नास्ति। पुरुषः स्त्री च ईश्वरस्य पुरतः विवाहं कुर्वतः। सः स्वपरिवारस्य हिताय ईश्वरस्य समक्षं शपथं करोति।
Last night I was asked about my Hindu faith. I answered honestly. pic.twitter.com/5SwXfoCY5J
— Vivek Ramaswamy (@VivekGRamaswamy) November 18, 2023
अहं ईश्वरस्य मूल्यानां कृते स्थास्यामि
विवेक रामास्वामी अपि अवदत् यत् अहं १० कक्षायां क्रिश्चियनविद्यालयं गतः, तत्र अहं १० आज्ञाः ज्ञातवान्। ईश्वरः सत्यः, ईश्वरः एकः। तस्य नाम वृथा मा गृहाण। मातापितरौ सम्मानं कुरुत। मा मृषा वदतु। मा चोरातु। व्यभिचारं मा कुरुत। एतत् सर्वं ज्ञात्वा अहं अतीव युवा आसम्। अहं मन्ये एताः शिक्षाः केवलं हिन्दुनां कृते एव न सन्ति। न च ख्रीष्टियानानां शिक्षा, परन्तु अहं मन्ये यत् वस्तुतः ईश्वरस्य शिक्षा एव। किं अहं राष्ट्रपतिः भवितुम् अर्हति यः ईसाईधर्मस्य प्रचारं करिष्यति? न सर्वथा अस्य च कारणानि बहूनि सन्ति। एतेषां मूल्यानां एतेषां सिद्धान्तानां च कृते स्थातुं मम कर्तव्यं मन्ये अहं च करिष्यामि।