
गाजा पट्टी। फिलिस्तीनी आतङ्कवादी सङ्गठनस्य हमास-इजरायल-योः मध्ये प्रवृत्तस्य युद्धस्य कारणेन अत्रत्याः चिकित्सालयाः संकटग्रस्ताः सन्ति । अगच्छत्। एषा सूचना अमेरिकनपत्रिकायाः द न्यूयॉर्क टाइम्स् इति वृत्तपत्रे दत्ता अस्ति ।
इजरायलस्य सैन्यप्रहारस्य प्रायः चतुर्दिनानां अनन्तरं विश्वस्वास्थ्यसङ्गठनेन अस्य अस्पतालसङ्कुलस्य वर्णनं मृत्युक्षेत्रं कृतम् इति संयुक्तराष्ट्रसङ्घस्य एजेन्सी इत्यस्य उद्धृत्य द न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तम्। तदनन्तरं अल-शिफा अस्पताले २९१ रोगिणः अपि संयुक्तराष्ट्रसङ्घस्य एजेन्सी निरीक्षणे अन्यत्र स्थानान्तरिताः । एतेषु ३१ नवजाताः अपि सन्ति । इजरायलस्य सुरक्षाबलाः अस्य कृते संयुक्तराष्ट्रसङ्घस्य दलाय एकघण्टायाः समयं दत्तवन्तः आसन् ।
उल्लेखनीयं यत् पूर्वं इजरायलसेना गाजा बृहत्तमस्य चिकित्सालयस्य अल-शिफा इत्यस्य अधः कथं सुरङ्गस्य निर्माणं कृतम् इति दर्शयति इति विडियो प्रकाशितवती आसीत् । अल-शिफा चिकित्सालये गृहीतस्य अनन्तरं इजरायल-सेना चिकित्सालये अन्तः शस्त्राणि प्राप्तवती इति उक्तवती अस्ति ।
इजरायलसेनाद्वारा प्रकाशिते अस्मिन् विडियायां दर्शितं यत् अल-शिफा-अन्तर्गतं सुरङ्गं १० मीटर् गभीरं विस्फोटक प्रूफं च अस्ति । इजरायलसैनिकानाम् हमास सङ्घस्य कमाण्ड-केन्द्रेषु, भूमिगत-सम्पत्तौ च प्रवेशं निवारयितुं अस्य उपयोगः कृतः अस्ति । हमास आतङ्कवादिनः एतां सुरङ्गं निर्मितवन्तः । सुरङ्गस्य अन्तः शस्त्राणि प्राप्तानि ।
अपरपक्षे हमाससङ्घः कथयति यत् तेषां शतशः किलोमीटर -दीर्घाः गुप्त-सुरङ्गाः सन्ति, ये सम्पूर्णे फिलिस्तीन देशे विस्तृताः सन्ति । अस्मिन् चिकित्सालये इजरायल्-देशः एकं लैपटॉपम् अपि प्राप्तवान्, यस्मिन् बन्धकानाम् विडियो, छायाचित्राणि च सन्ति । आईडीएफ इत्यनेन उक्तं यत् सैनिकाः भवनानि, शस्त्राणि च इत्यादीनि बहवः गुप्तचरवस्तूनि परीक्षितवन्तः, येषु युद्धसम्बद्धानि बहवः सूचनाः प्रकाशं प्राप्तवन्तः। जप्तसामग्री अन्वेषणार्थं अग्रे प्रेषिता अस्ति।