
नवदेहली । प्रधानमन्त्री नरेन्द्रमोदी अर्जेन्टिनादेशस्य नवनिर्वाचितराष्ट्रपतिं जेवियर: मिलाई इत्यस्मै अभिनन्दनं कृतवान्। सामाजिकमाध्यमेषु पोस्ट् कृत्वा प्रधानमन्त्री मोदी अवदत् यत्, “राष्ट्रपतिनिर्वाचने विजयाय जेवियर: मिलाई इत्यस्मै अभिनन्दनम्। भारत-अर्जेन्टिना रणनीतिकसमन्वयक विविधीकरणाय, विस्ताराय च भवद्भिः सह कार्यं कर्तुं प्रतीक्षामहे।
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य एक्स विषये अभिनन्दनसन्देशः एवं प्रकारेण बहिः आगतः। सः लिखितवान् यत्, “राष्ट्रपतिनिर्वाचनं जित्वा @JMilei इत्यस्मै अभिनन्दनम्। भारत-अर्जेन्टिना रणनीतिकसाझेदारी विविधतां विस्तारयितुं च भवद्भिः सह कार्यं कर्तुं प्रतीक्षामि” इति ।
अर्जेन्टिनादेशस्य राष्ट्रपतिस्य जेवियरस्य जीवनस्य विषये वदन् सः १९७० तमे वर्षे अक्टोबर्-मासस्य २२ दिनाङ्के जन्म प्राप्नोत् । सः अर्जेन्टिनादेशस्य अर्थव्यवस्थायाः कृते आघातचिकित्सां दातुं कथितवान् अस्ति। सः देशस्य अर्थव्यवस्थायाः डॉलरीकरणं कर्तुम् इच्छति। सः गर्भपातस्य विरोधं कृतवान् अस्ति। बलात्कारे गर्भपातस्य अनुमतिः न भवति इति सः वदति।
उल्लेखनीयं यत् अर्जेन्टिनादेशः सम्प्रति आर्थिकसंकटस्य सामनां कुर्वन् अस्ति । निर्वाचनकाले जेवियरः प्रतिज्ञातवान् यत् सः केन्द्रीयबैङ्कं समाप्तं कृत्वा नूतनव्यवस्थां कार्यान्वयिष्यति इति । सः ब्राजील्-चीन-देशयोः मुक्ततया आलोचनां कृतवान् । सः उक्तवान् आसीत् यत् वयं कस्यापि साम्यवादीदेशेन सह किमपि सौदान् न करिष्यामः इति। परन्तु जेवियरस्य विजयानन्तरं ब्राजीलस्य राष्ट्रपतिः लूला दा सिल्वा तस्मै अभिनन्दितवान् अस्ति। तदनन्तरं अर्जेन्टिनादेशे आयोजिते सामान्यनिर्वाचने दक्षिणपक्षीयनेता जेवियर: मिलाई विजयी अभवत् । सः कट्टरदृष्टिकोणैः प्रसिद्धः अस्ति । सः स्वस्य प्रतिद्वन्द्वी सर्जिओ मास्सा इत्यस्मै महता अन्तरेन पराजितः अस्ति । सः ५६ प्रतिशतं मतं प्राप्तवान् । सः २० लक्षमतैः विजयं प्राप्तवान् ।
जेवियरस्य विजयानन्तरं अर्जेन्टिनादेशे बहवः बृहत् परिवर्तनाः दृश्यन्ते इति विश्वासः अस्ति । आर्थिकमोर्चे सः अनेकानि महत्त्वपूर्णानि पदानि स्वीकुर्वितुं शक्नोति। सः देशस्य अर्थव्यवस्थां डॉलरकेन्द्रितं कर्तुं प्रस्तावम् अयच्छत् । अर्जेन्टिनादेशस्य स्थितिः अधुना एव बहु दुर्गता अभवत्, जनाः वीथिषु बहिः आगताः आसन् ।