
अयोध्या । अयोध्यायां राममन्दिरस्य उद्घाटनार्थंगणना आरब्धा अस्ति। अस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन २०२४ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के भविष्यति । अस्य कृते प्राणप्रतिष्ठ मुहूर्तस्य समयः अपि निर्धारितः अस्ति । एतदेव न, संघपरिवारेण राममन्दिरस्य विषये देशे सर्वत्र भवितुं शक्यमाणानां कार्यक्रमानां रूपरेखां अन्तिमरूपेण निर्धारयितुं आरब्धम् अस्ति। आगामिनि 22 जनवरी दिनाङ्के मकरसंक्रान्तिपश्चात् प्रधानमन्त्री नरेन्द्रमोदी रात्रौ १२.२० वादने मृगशीरनक्षत्रे अभिजीतमुहूर्ते रामलल्लस्य अभिषेकं करिष्यति।अनन्तरं देशस्य विश्वस्य च भक्तानां कृते मन्दिरं उद्घाटितं भविष्यति। अस्य विषये संघपरिवारेण व्यापकयोजना निर्मितवती अस्ति।
अस्य कार्यस्य अन्तर्राष्ट्रीयरूपं दातुं संघपरिवारे सभायाः चक्रं प्रचलति। कार्यं अभियानरूपेण परिणतम् अस्ति, यस्य प्रथमः चरणः पूर्वमेव आरब्धः अस्ति । वस्तुतः तस्य विषये आधिकारिकसूचनया ज्ञातं यत् चतुर्धा चरणेषु चालयितुं योजना अस्ति। अस्य प्रथमः चरणः १९ नवम्बर् तः आरब्धः यः २० दिसम्बर् पर्यन्तं भविष्यति । अस्मिन् विषये कार्यस्य कार्ययोजना अन्तिमरूपेण निर्धारिता भवति। अस्य कृते लघुसञ्चालनसमितिः निर्मीयते । मण्डलस्तरस्य खण्डस्तरस्य च दश-दशजनानाम् एकं दलं निर्मितं भविष्यति।
मन्दिर आन्दोलनस्य कार्सेवकाः अपि भागं गृह्णन्ति
मन्दिर-आन्दोलनस्य कर सेवकान् दश-दशजनानाम् समूहेषु विशेषतया समावेशयितुं योजना अस्ति । एते समूहाः २५० स्थानेषु सभाः आयोज्यन्ते, अधिकाधिकजनाः समारोहे समाविष्टाः भवेयुः इति आह्वानं करिष्यन्ति। द्वितीयचरणस्य आरम्भः जनवरीमासे भविष्यति। अस्मिन् द्वारे द्वारे सम्पर्कं कृत्वा दशकोटिपरिवारेभ्यः पूज्य अक्षतस्य रामलालस्य मूर्तिस्य चित्रं पत्रपत्रं च प्रदत्तं भविष्यति। एतेन सह जनान् 22 जनवरी दिनाङ्के देशे सर्वत्र दिवाली-उत्सवम् आचरितुं अपि जनानां आह्वानं भविष्यति।
कार्यक्रमस्य तृतीयचरणम् एवं आरभ्यते
प्रधानमन्त्रिणः उद्घाटनदिनस्य २२ जनवरी दिनाङ्कः तृतीयचरणस्य एव स्थापितः अस्ति । तस्मिन् दिने देशे सर्वत्र दीपोत्सवः, द्वारे द्वारे संस्काराः इत्यादयः योजनाकृताः सन्ति । चतुर्थे चरणे रामलालस्य दर्शनार्थं देशस्य रामभक्ताः अयोध्यायां आमन्त्रिताः भविष्यन्ति। चतुर्थचरणस्य आरम्भः गणतन्त्रदिवसात् आगामिमासे फेब्रुवरी-मासस्य २२ दिनाङ्कपर्यन्तं भविष्यति । सर्वेषां कार्यक्रमानां अभियानानां च रूपरेखा प्रान्तवारेण सज्जीक्रियते। एतेन सह अवधप्रान्तस्य कार्यकर्तारः 31 जनवरी, 1 फरवरी च दर्शनार्थम् आमन्त्रिताः भविष्यन्ति। तथैव अन्यप्रान्तेभ्यः कार्यकर्तारः भगवान् श्रीरामस्य भव्यदर्शनार्थम् अत्र आगमिष्यन्ति।