नव देहली। Gold ETF च Digital Gold च उभौ ऑनलाइन सुवर्णनिवेशस्य लोकप्रियौ विकल्पौ सन्ति। Gold ETF अधिकं सुरक्षा पारदर्शिता च यच्छति, Digital Gold लघुनिवेशकानां कृते सुलभः। भारतदेशे सुवर्णं केवलं निवेशसाधनं नास्ति, किन्तु भावनासम्बन्धनं च। उत्सवेषु, विवाहेषु शुभेषु च अवसरेषु सुवर्णखरीदः परम्परागतम् अस्ति। कालक्रमेण नूतनानि निवेशविधयः आगतानि। अद्य तु भौतिकसुवर्णात् अपि अतिरिक्तं Digital Gold तथा Gold ETF (Exchange Traded Fund) इति माध्यमेन अपि सुवर्णं क्रीत्वा शक्यते। किन्तु एतेषु विकल्पेषु का भेदः? कः उत्तमः? कः निवेशाय सुरक्षितः?
Gold ETF किम्?
Gold ETF म्यूचुअल् फण्डवत् अस्ति, यः शेयरबाजारे व्यापार्यते। तस्य मूल्यं सुवर्णस्य दामैः सन्नद्धम्। यदि सुवर्णस्य मूल्यः वृद्धिं करोति, तर्हि तव Gold ETF मूल्यं अपि वर्धते।
Gold ETF क्रीतुम् Demat खाता आवश्यकः। एतत् शेयरतुल्यं स्टॉक एक्स्चेन्ज् मध्ये क्रियते। प्रतिएकस्य Gold ETF एककमध्ये ९९.५% शुद्धसुवर्णस्य सुरक्षितं भाण्डारं अस्ति।
उदाहरणम् – यदि सुवर्णस्य दामः ६,००० रूप्यकाणि प्रति ग्राम अस्ति, तर्हि एकस्य Gold ETF इकायाः मूल्यं तादृशमेव।
Digital Gold किम्?
Digital Gold मध्ये मोबाइल् ऐप् अथवा जालपुटेण प्रत्यक्षं सुवर्णं क्रीतव्यम्, यत् तव नामधेयं सुरक्षितं डिजिटल् पर्स् मध्ये स्थाप्यते। इच्छसि चेत् पश्चात् नकदेन विक्रेतुं शक्यते अथवा भौतिकसुवर्णरूपेण स्वीकर्तुं शक्यते।
उदाहरणम् – ५,००० मूल्यस्य Digital Gold क्रीत्वा तदृशस्य २४ कैरेट शुद्धसुवर्णस्य तव नाम सुरक्षितत्वं भविष्यति।
Gold ETF लाभाः
शुद्धता सुरक्षा च: ९९.५% शुद्धसुवर्णं, चोरीनिरोधः।
लिक्विडिटी: यदा इच्छा तदा स्टॉक एक्स्चेन्जे विक्रयः।
न्यूनः व्ययः: भौतिकसुवर्णस्य मेकिंग् शुल्कः नास्ति।
पारदर्शिता: बाजारमूल्येन मूल्यनियमनम्।
लघुनिवेशस्य सुविधा: १ ग्राम अथवा तस्य न्यूनात् निवेशः।
Gold ETF दोषाः
Demat खाता आवश्यकः।
दलालशुल्कः अस्ति।
वार्षिकं केचित् व्ययः।
केवलं डिजिटल् इककाः, भौतिकसुवर्णं न।
Digital Gold लाभाः
सुलभता: यत्र इच्छसि तत्क्षणमेव क्रयः।
लघुनिवेशस्य विकल्पः: १ रूप्यकात् प्रारम्भः।
२४ कैरेट् शुद्धता।
भौतिकसुवर्णप्रदानस्य विकल्पः।
Demat खाता न आवश्यकः।
Digital Gold दोषाः
केन्द्रीयनियामकः नास्ति (यथा SEBI)।
संग्रहशुल्कः सम्भवति।
लिक्विडिटी न्यूनः, केवलं तस्मात् प्लेटफॉर्मात् विक्रयः।
बीमाव्याप्तिः सीमिता।
प्लेटफॉर्मस्य स्थगनस्य सम्भावना।
Gold ETF तथा Digital Gold मध्ये मुख्यभेदाः
तुलना पक्षः Gold ETF Digital Gold
प्लेटफॉर्म NSE/BSE स्टॉक एक्सचेंज् मोबाइल् ऐप्/जालपुटः
अधिकारः इककायाः रूपेण कागजः वॉलेटमध्ये वास्तविकसुवर्णम्
व्यापारः Demat खातातः कस्यचित् ऐप् मध्ये
लिक्विडिटी बाजारस्य उघटने तत्क्षण विक्रयः केवलं तस्मात् प्लेटफॉर्मात् विक्रयः
सुरक्षा SEBI तथा RBI द्वारा नियन्त्रितः निजी वॉलेट्स द्वारा नियन्त्रितः
न्यूनतम निवेशः १ इकका (लगभग १ ग्राम्) १ रूप्यकात् प्रारम्भः
कराधानः पूँजी लाभकरः (३ वर्षानन्तर LTCG) भौतिकसुवर्णवत् करः
संग्रहव्ययः नास्ति कतिपय प्रदातारः संग्रहशुल्कं गृह्णन्ति
किं चयनं करिष्यति? Gold ETF वा Digital Gold?
यदि भवतः अनुभवः निवेशे अस्ति, Demat खाता च अस्ति, सुरक्षा लिक्विडिटी च अधिकं अपेक्षते, तर्हि Gold ETF उत्तमः विकल्पः। दीर्घकालीन निवेशाय उचितः।
यदि नवो निवेशकः असि, अल्पराशिना आरम्भं कर्तुं इच्छसि, तथा Demat खाता न कर्तुं इच्छसि, तर्हि Digital Gold सुलभः विकल्पः। किन्तु जोखिमान् अवगच्छ।
सुवर्णनिवेशयोः विकल्पयोः स्वयम् स्वस्य लाभहानयः सन्ति। स्वस्य आवश्यकतानुसारं, जोखिमक्षमतां च निवेशकालं विचार्य निर्णयः कर्तव्यः। यथार्थनिवेशः एव ‘गोल्डन् प्रतिफलम्’ दास्यति।
