June 7, 2023

आर्थिकवार्ता

हिरोशिमा । प्रधानमन्त्री नरेन्द्रमोदी अद्य अत्र जी-७ शिखरसम्मेलनस्य पार्श्वे ब्रिटिशप्रधानमन्त्री ऋषिसुनक-ब्राजीलराष्ट्रपतिलुईज् इनासिओ लुला डी सिल्वा च सह...
नवदेहली। भारतस्य सार्वजनिकक्षेत्रस्य राज्यबैङ्केन २००० नोटस्य आदानप्रदानस्य विषये सूचना जारीकृता अस्ति। तत्र उक्तं यत् २००० रुप्यकाणां वा...
उत्पादनसम्बद्धप्रोत्साहनयोजना केन्द्रमन्त्रिमण्डलेन पीएलआई योजना २ (उत्पादनसम्बद्धप्रोत्साहनम्) अनुमोदितवती अस्ति । अनेन सह सर्वकारस्य एषा योजना सूचनाप्रौद्योगिकीक्षेत्रस्य कृते विशेषा...
– श्रुति व्यास: अमेरिका ऋणजाले अस्ति। संकटं च तीव्रम् अस्ति – एतावत् तीव्रं यत् राष्ट्रपतिः जो बाइडेन्...
नवदेहली। धनपरामर्शदातृसंस्थायाः नाइट् फ्रैङ्क् इत्यनेन प्रकाशितेन प्रतिवेदनेन उक्तं यत् २०२२ तमे वर्षे ३० मिलियन डॉलरात् अधिकसम्पत्त्याः अतिधनवन्तः...
नवदेहली। केन्द्रीयकर्मचारिणां कृते शुभसमाचारः अस्ति। केन्द्रसर्वकारः पुनः स्वकर्मचारिणां प्रति दयालुः भवति। कर्मचारिभ्यः बम्पर-उपहारं दातुं सर्वकारः योजनां कुर्वन्...
नवदेहली। एप्रिलमासस्य थोकमहङ्गानि (WPI) इत्यस्य आँकडानि केन्द्रसर्वकारेण प्रकाशितानि सन्ति। एप्रिलमासे थोकमहङ्गानि -०.९२ प्रतिशतं भवन्ति, यत् मार्चमासे १.३४...
Copyright © All rights reserved. | MoreNews by AF themes.