March 19, 2024

आर्थिकवार्ता

नव देहली। शाकस्य राजा ‘आलू’ फागुनमासे तीव्रमहङ्गानि सम्मुखीभवति। विपण्येषु आलूमूल्यानि दिने दिने वर्धन्ते। वर्षत्रयं यावत् आलूहानिग्रस्तानां कृषकाणां...
नवदेहली। भारतस्य रक्षासंशोधनविकाससङ्गठनेन, डिफेंस रिसर्च एंड डेवलपमेंट ऑर्गनाइजेशन (DRDO) घोषितं यत् अस्मिन् वर्षे मार्चमासपर्यन्तं देशस्य शक्तिशालिनः सुपरसोनिकक्रूजक्षेपणास्त्रं...
नवदेहली। रामलालस्य प्रतिमायाः अभिषेकस्य ऐतिहासिकसंस्कारद्वारा सनातनाध्यायः अपि देशस्य अर्थव्यवस्थायां योजितः अस्ति । व्यापारिकसङ्गठनानां सर्वे अनुमानाः नष्टाः अभवन्...
लखनऊ। योगीसर्वकारः स्वस्य सार्धषड्वर्षाणां कार्यकाले चतुर्थ ग्राउंड ब्रेकिंग सेरमनी द्वारा ५ लक्षजनानाम् रोजगारं प्रदास्यति। अस्मिन् वर्षे राज्ये...
नवदेहली। प्रधानमन्त्रिणा नरेन्द्रमोदी विकसितभारतस्य संकल्पे भारतस्य नगरानां महत्त्वपूर्णां भूमिकां रेखांकयित्वा अद्य सर्वकारः देशस्य टीयर-२ तथा टीयर-३ नगरानां...
नवदेहली। केन्द्रीय वाणिज्य-उद्योग-उपभोक्तृ कार्यमन्त्री, खाद्य सार्वजनिक-वितरण-वस्त्र-मन्त्री, पीयूषगोयलः भारतस्य क्षमतायां सम्भावनायां च वर्धमानस्य विश्वासस्य, वैश्विक-क्षेत्रे भारतस्य विस्तारितस्य प्रभावस्य...