नव देहली (New Delhi)। भारतीयऔषधसंस्थाभिः निर्यातितकाससिरपस्य विषये विश्वव्यापी आक्रोशस्य अनन्तरं सर्वकारेण प्रमुखः निर्णयः कृतः। औषधस्य विदेशं प्रेषणात्...
आर्थिकवार्ता
हिरोशिमा । प्रधानमन्त्री नरेन्द्रमोदी अद्य अत्र जी-७ शिखरसम्मेलनस्य पार्श्वे ब्रिटिशप्रधानमन्त्री ऋषिसुनक-ब्राजीलराष्ट्रपतिलुईज् इनासिओ लुला डी सिल्वा च सह...
2000 notes परिवर्तनं बिना किमपि प्रपत्रं आईडी प्रमाणं च कर्तुं शक्यते इति एसबीआई अधिसूचना जारीकृतवती

2000 notes परिवर्तनं बिना किमपि प्रपत्रं आईडी प्रमाणं च कर्तुं शक्यते इति एसबीआई अधिसूचना जारीकृतवती
नवदेहली। भारतस्य सार्वजनिकक्षेत्रस्य राज्यबैङ्केन २००० नोटस्य आदानप्रदानस्य विषये सूचना जारीकृता अस्ति। तत्र उक्तं यत् २००० रुप्यकाणां वा...
उत्पादनसम्बद्धप्रोत्साहनयोजना केन्द्रमन्त्रिमण्डलेन पीएलआई योजना २ (उत्पादनसम्बद्धप्रोत्साहनम्) अनुमोदितवती अस्ति । अनेन सह सर्वकारस्य एषा योजना सूचनाप्रौद्योगिकीक्षेत्रस्य कृते विशेषा...
– श्रुति व्यास: अमेरिका ऋणजाले अस्ति। संकटं च तीव्रम् अस्ति – एतावत् तीव्रं यत् राष्ट्रपतिः जो बाइडेन्...
भारते व्हाट्सएप् माध्यमेन नकली कॉल आगमनस्य वार्ता दिने दिने वर्धमानाः सन्ति । केन्द्रीयदूरसञ्चारमन्त्री अश्विनीवैष्णवः अवदत् यत् भारते...
नवदेहली। धनपरामर्शदातृसंस्थायाः नाइट् फ्रैङ्क् इत्यनेन प्रकाशितेन प्रतिवेदनेन उक्तं यत् २०२२ तमे वर्षे ३० मिलियन डॉलरात् अधिकसम्पत्त्याः अतिधनवन्तः...
ट्विट्टर्-इत्यस्य कार्यभारं स्वीकृत्य एलोन् मस्क् इत्यनेन कम्पनीयाः नीतिसहितं बहुषु विषयेषु तीव्रपरिवर्तनं कृतम् । मस्कः कास्ट् कटिंग् कर्तुं...
नवदेहली। केन्द्रीयकर्मचारिणां कृते शुभसमाचारः अस्ति। केन्द्रसर्वकारः पुनः स्वकर्मचारिणां प्रति दयालुः भवति। कर्मचारिभ्यः बम्पर-उपहारं दातुं सर्वकारः योजनां कुर्वन्...
नवदेहली। एप्रिलमासस्य थोकमहङ्गानि (WPI) इत्यस्य आँकडानि केन्द्रसर्वकारेण प्रकाशितानि सन्ति। एप्रिलमासे थोकमहङ्गानि -०.९२ प्रतिशतं भवन्ति, यत् मार्चमासे १.३४...