March 19, 2024

विचार:

संयुक्तराष्ट्रसङ्घस्य महासभायाः १९ दिसम्बर् २०११ दिनाङ्के संकल्पसङ्ख्या ६६/१७० स्वीकृत्य ११ अक्टोबर् दिनाङ्कः अन्तर्राष्ट्रीयबालबालदिवसः इति घोषितः । अस्य...
(राष्ट्रीय प्रवक्ता विश्व हिन्दू परिषद्) श्रीरामजन्मभूमिस्य अभिषेककार्यक्रमाय समस्तविश्वं प्रति निरन्तरं निमन्त्रणं दत्तं तत् अभियानं जातम् यत् केवलं...
डॉ. ईश्वरन् ई एन् ज्योतींषि सन्ति अत्र विवचनीयत्वेन इति ज्योतिषम् अर्शादिगणपठितज्योतिश्शाब्दात् मत्वर्थीये अच्प्रत्यये ज्योतिषशब्दः निष्पन्नः भवति। ज्योतिश्सम्बन्धिशास्त्रम्...
साधारणपरिवारे जन्म प्राप्य प्रधानमन्त्रिवत् विशालं पदं प्राप्य देशस्य गौरवं वर्धयन् दुग्ध-हरित-क्रान्तयोः जनकः लालबहादुरशास्त्री १९०४ तमस्य वर्षस्य अक्टोबर्-मासस्य...
Smt. ANU K. S . ब्रह्मचर्यं च गार्हस्थं वानप्रस्थं तथैव च सन्यासश्चेतिभेदेन स्युः चत्वारस्ताश्रमाः।।१ आश्रम्यन्ते स्थियते यस्मिन्...
– पूनम: नेगी अद्य मानवाधिकारदिवसः अस्ति। विंशतिशतके विश्वयुद्धानां भयानकतायाः कारणेन तप्तानाम् जनानां दुःखं ज्ञात्वा संयुक्तराष्ट्रसङ्घस्य महासभायाः १९४८...
मध्यप्रदेशस्य राजस्थानस्य छत्तीसगढस्य च निर्वाचनपरिणामानां कारणात् प्रधानमन्त्रिणः नरेन्द्रमोदीयाः दृष्टिः केवलं एतेषु राज्येषु विजयं प्राप्तुं न आसीत् ।...
एस. जयशंकर: यदा वयं २०२३ तमस्य वर्षस्य अवलोकनं कुर्मः तदा जी-२०, चन्द्रयान-३ मिशनस्य अध्यक्षता निश्चितरूपेण भारतस्य प्रमुखासु...
– डॉ. मयंक: चतुर्वेदी देशे सर्वत्र बहूनां चर्चासु आलोचनासु च हलालप्रमाणपत्रम् अपि चर्चां कुर्वन् विषयः अस्ति, ये...
-रमेश: शर्मा भारतस्य आत्मसम्मानस्य, स्वातन्त्र्यस्य, संस्कृतिस्य च स्थापनार्थं स्वप्राणस्य त्यागं कृतवती महाराणी लक्ष्मी बाई इत्यस्याः जन्म १९...