कोलकाता। कलकत्ता उच्चन्यायालयस्य न्यायाधीशः अभिजीतगङ्गोपाध्यायः दावान् अकरोत् यत् देशे महिलानां अधिकारानां रक्षणार्थं अनेकाः कानूनाः कार्यान्विताः अपि ते...
विचार:
– ललित गर्ग: उन्नतकृषेः नूतनः अध्यायः भारते लिख्यते । आत्मनिर्भरस्य भारतस्य आधारनिर्माणे कृषिः आधारः भविष्यति। भारतं केवलं...
– श्रुति व्यास: अमेरिका ऋणजाले अस्ति। संकटं च तीव्रम् अस्ति – एतावत् तीव्रं यत् राष्ट्रपतिः जो बाइडेन्...
विवादस्य निराकरणस्य सर्वाधिकं उपयुक्तः उपायः इलाहाबाद-उच्चन्यायालयेन ज्ञानवापी-मस्जिद-विश्वनाथ-मन्दिर-प्रकरणे स्वीकृतः उपायः भवितुम् अर्हति । ज्ञानवापी परिसरे प्राप्तस्य कथितस्य शिवलिंगस्य...
– प्रवीण: दुबे अस्माकं जीवनस्य प्रत्येकस्य पक्षस्य समाधानं भारतस्य धर्मग्रन्थेषु, वेदेषु, उपनिषदेषु इत्यादिषु निहितव्यक्तित्वेषु निगूढं भवति, येषु...
-मृदुल त्यागी देहली पूर्वउपमुख्यमन्त्री मनीषसिसोदिया अधुना तिहाड़ कारागारे अस्ति । अस्मिन् कारागारे अद्यापि आम आदमीपक्षस्य नेतारः बहु...
-रमेश शर्मा सहस्रवर्षस्य दासत्वस्य अन्धकारस्य मध्ये...
यदा वयं दैनन्दिनजीवनेन, नगरकोलाहलेन च श्रान्ताः भवेम तदा वयं शान्तिं अन्वेषयामः। वयं प्रायः व्यस्तजीवनात् दूरं केचन क्षणाः...
– डॉ. निवेदता शर्मा जनकल्याणकारीराज्यव्यवस्थायां कस्यापि प्रकारस्य अन्यायस्य स्थानं नास्ति । अपितु यत्र यत्र किमपि दुष्कृतं जातम्,...
-रमेश शर्मा सुल्तनतस्य आङ्ग्लकालस्य च इतिहासः वञ्चना, छलैः च परिपूर्णः अस्ति । नकलीमैत्री, मधुरवार्ता च फसन् क्रीडितेन...