नव देेहली। भागवतगीता : महाभारतयुद्धकाले भगवान् श्रीकृष्णः अर्जुनाय बहुमूल्यं वचनं कथितवान् । एतेन तेन दत्ताः उपदेशाः भगवद्गीतायां...
जीवनशैली
नव देहली। ग्रीष्मकालीनस्वास्थ्ययुक्तयः : ग्रीष्मकाले तापस्य आघातस्य निर्जलीकरणस्य च समस्या अत्यन्तं सामान्या भवति । एतस्य परिहाराय जलयुक्तं...
नव देहली। स्वास्थ्यमार्गदर्शिका आत्मपरिचर्यायाः आरम्भः भवतः स्वास्थ्ये ध्यानं दत्त्वा भवति। एतदर्थं महत्त्वपूर्णं यत् भवान् स्वस्य नियमितपरीक्षां करोतु,...
ग्रीष्मकाले त्वक् अतीव कृष्णा भवति । चर्मकारणात् एतत् भवति । एतस्य निवारणाय भवन्तः आम्रस्य छिलकानां उपयोगं कर्तुं...
नव देहली (New Delhi)। राष्ट्रिय डेङ्गू दिवसः २०२३ भारतस्य अनेकनगरेषु विगतदिनेषु डेंगू प्रकरणानाम् वृद्धिः दृश्यते । डेंगू...
अन्तर्राष्ट्रीयपरिवारदिवसः २०२३ : परिवारं विना कस्यापि समाजस्य अवधारणा अपूर्णा अस्ति। परस्परं सम्बद्धतां स्थापयितुं परिवारस्य महत्त्वपूर्णा भूमिका भवति...
अधुना हृदयघातस्य बहवः प्रकरणाः दृष्टाः सन्ति । विवाहेषु हसन्तः, क्रीडन्तः, नृत्यं कुर्वन्तः च स्वस्थजनानाम् हृदयघातेन आकस्मिकं मृत्योः...
नव देहली। रिक्तपेटस्य परिहाराय आहाराः : अस्माकं शरीरस्य कृते यथा महत्त्वपूर्णं भवति यत् वयं दिवा किं खादामः,...
नव देहली। विश्वगुर्दादिवसः २०२३ प्रतिवर्षं मार्चमासस्य ९ दिनाङ्के विश्वगुर्दादिवसः अर्थात् विश्वगुर्दादिवसः आचर्यते । यस्य उद्देश्यं वृक्कस्वास्थ्यस्य महत्त्वस्य...
भारते प्रतिलक्षजनसंख्यायां १२ आत्महत्याः अभिलेखिताः । भारते सर्वाधिकं आत्महत्यां महाराष्ट्रे, तदनन्तरं तमिलनाडु, मध्यप्रदेश, पश्चिमबङ्ग, कर्नाटकदेशेषु अभवत् ।...