जयपुरम् । राजस्थाने काङ्ग्रेसपक्षस्य पायलट्गुटः, गहलोट्गुटः च परस्परं विरुद्धं वक्तव्यं ददति । एतादृशे सति एतेषां निर्वाचनानां सज्जतायै,...
राजनीति:
कर्नाटककाङ्ग्रेसस्य विजये मुस्लिममतानां परिचालनं महत्त्वपूर्णं कारकम् आसीत् । काङ्ग्रेसपक्षेण १५ मुस्लिमप्रत्याशिनः निर्वाचने स्थापिताः, येषु नव विजयीरूपेण उद्भूताः...
कर्नाटकस्य नवनियुक्तः काङ्ग्रेससर्वकारः प्रथममन्त्रिमण्डले एतानि ५ निर्वाचनप्रतिज्ञानि पूर्णं कर्तुं गच्छति। काङ्ग्रेसनेता राहुलगान्धी एतानि पञ्च घोषणानि पूर्णं कर्तुं...
नव देेहली। मुख्यमन्त्री नियुक्तः सिद्धारमैया तथा उपमुख्यमन्त्री डीके शिवकुमारः शीघ्रमेव शपथग्रहणं करिष्यन्ति। सीएम इत्यनेन सह मल्लिकार्जुनखर्गे इत्यस्य...
नवसर्वकारस्य निर्माणेन सह काङ्ग्रेसस्य संकल्पः भङ्गः भवति, एते ८ विधायकाः मन्त्रिणः भवितुम् गच्छन्ति

नवसर्वकारस्य निर्माणेन सह काङ्ग्रेसस्य संकल्पः भङ्गः भवति, एते ८ विधायकाः मन्त्रिणः भवितुम् गच्छन्ति
कर्नाटक काङ्ग्रेसपक्षः नूतनं सर्वकारं निर्मातुम् गच्छति। सिद्धारमैया, डीके शिवकुमार इत्येतयोः अतिरिक्तं अष्टौ विधायकाः मन्त्रिणः क्रियन्ते। काङ्ग्रेसेन प्रकाशितायां...
बेंगलुरु। कर्नाटकस्य मुख्यमन्त्री भवितुं गच्छतः वरिष्ठः काङ्ग्रेसनेता सिद्धारमैया इत्यस्य सम्मुखे मन्त्रिमण्डलस्य निर्माणं, विभागानां आवंटनं, पञ्च ‘गारण्टी’-प्रतिज्ञां पूर्णं...
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे ओडिशानगरे ८००० कोटिरूप्यकाणां मूल्यस्य रेलपरियोजनानां प्रारम्भं कृत्वा राज्यस्य प्रथमा ‘वन्देभारत एक्स्प्रेस्’ इत्यस्य ध्वजं...
जयपुरः । मुख्यमन्त्री अशोकगहलोतस्य पूर्वोपसीएमसचिनपायलटस्य च नेतृत्वे राजस्थानकाङ्ग्रेसस्य द्वयोः शिविरयोः मध्ये प्रचलति संघर्षः अधुना मौखिकप्रहारपर्यन्तं सीमितः नास्ति।...
कमलनाथः महतीं घोषणां कृतवान्, काङ्ग्रेससर्वकारः निर्मितः चेत् १०० यूनिट् विद्युत् निःशुल्कः भविष्यति

कमलनाथः महतीं घोषणां कृतवान्, काङ्ग्रेससर्वकारः निर्मितः चेत् १०० यूनिट् विद्युत् निःशुल्कः भविष्यति
भोपाल: । मध्यप्रदेशकाङ्ग्रेसस्य अध्यक्षः पूर्वसीएम कमलनाथः धारमण्डलस्य बदनावरनगरे विधानसभानिर्वाचनस्य विषये बृहद्घोषणाम् अकरोत्। कमलनाथः अवदत् यत् यदि निर्वाचने...
काङ्ग्रेसेन स्वयोजना प्रस्तुता। तदनुसारं सिद्धारमैया मुख्यमन्त्री भविष्यति, डी.के. कर्नाटकस्य विधानसभानिर्वाचनपरिणामस्य, काङ्ग्रेसस्य च धमाकेदारविजयस्य अनन्तरं मुख्यमन्त्री, उपमुख्यमन्त्री च...