March 19, 2024

राजनीति:

उत्तराखण्डं। यूजीसीमालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रान्तर्गतं, हे.न.ग.गढ़वालविश्वविद्यालयश्रीनगरगढ़वाले, उत्तराखण्डे मार्चमासस्य प्रशिक्षणकार्यक्रमः आरब्धः, दक्षिणपश्चिमराज्ययोः शिक्षकाः प्रशिक्षणं गृह्णन्ति । उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ७ राज्येभ्यः...
नव देहली। भारतीयजनता दलेन लोकसभानिर्वाचनार्थं ७२ प्रत्याशीनां द्वितीयसूची बुधवासरे प्रकाशिता। अनेन प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाहयोः गृहराज्ये गुजरातनगरे...
नव देहली। निर्वाचन आयुक्तस्य अरुणगोयलस्य: राजीनामा अनुपचन्द्रपाण्डेयस्य सेवानिवृत्तेः अनन्तरं लोकसभानिर्वाचन २०२४ पूर्वं रिक्तपदद्वयं पूरयितुं प्रक्रिया त्वरिता अभवत्।...
कोलकाता । लोकसभानिर्वाचनात् पूर्वं पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यस्याः महती विघ्ना अभवत् । तृणमूलकाङ्ग्रेसस्य सांसदः मिमी चक्रवर्ती...
पञ्जाब ।भगवन्तमानसर्वकारेण सह तनावस्य मध्यं पञ्जाबस्य राज्यपालः बनवारीलालपुरोहितः त्यागपत्रं दत्तवान् सः राष्ट्रपतिद्रौपदी मुर्मू इत्यस्मै स्वस्य त्यागपत्रं प्रेषितवान्...
उत्तरप्रदेशे काङ्ग्रेसनेता प्रमोदकृष्णमः प्रधानमन्त्री नरेन्द्रमोदीं मिलित्वा महत् वक्तव्यं दत्तवान् सः अवदत् यत् ‘अहं प्रथमवारं प्रधानमन्त्री  नरेन्द्रमोदीं  इत्यनेन...
पटना। बिहारे पुनः पक्षं परिवर्तयन् नीतीशकुमारः नूतनगठबन्धनेन मुख्यमन्त्रीपदस्य शपथं गृहीतवान्। नीतीशकुमारः अभिलेखनवमवारं मुख्यमन्त्री अभवत् । तस्य अतिरिक्तं...
नवदेहली। बिहारे राजनैतिकअशान्तिः, नीतीशकुमारस्य पुनः एनडीए गठबंधनस्य विषये अन्तर्गतं काङ्ग्रेसस्य वरिष्ठनेता जयरामरमेशः बिहारस्य मुख्यमन्त्री नीतीशकुमारस्य राहुलगान्धिनः च...