March 19, 2024

विशेषवार्ता

उज्जयिनी। उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये नवदेहलीस्थकेन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गत राष्ट्रियशास्त्रार्थकौशलप्रशिक्षण विषयिका कार्यशालायाः समारम्भः विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने अभवत। कविकुलगुरूकालिकाससंस्कृत विश्वविद्यालयस्य कुलपति: आचार्य: हरेरामत्रिपाठीमहोदय...
उज्जयिनी। उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य विशिष्टसंस्कृतविभागेनायोजिताष्ट दिवसीया “अलङ्कारशास्त्रविमर्श:” इति विषयिका राष्ट्रीयकार्यशालाया: समापनं 15-03-2024 तमे दिनाङ्के पूर्वाह्णे 11:00 वादने सञ्जातम्...
नवदेहली । भारतस्य मालदीवस्य च सम्बन्धः विगतमासान् यावत् तनावपूर्णः अस्ति । मालदीवदेशस्य राष्ट्रपतिः मोहम्मद मुइज्जुः निर्वाचने विजयं...
नवदेहली। सर्वोच्चन्यायालयं भारतस्य जीवन्तं लोकतन्त्रं सुदृढं कर्तुं निरन्तरं प्रयतमानं संविधाननिर्मातृणां स्वप्नानां साकारं च कृत्वा रविवासरे प्रधानमन्त्री नरेन्द्र...
नवदेहली। आङ्ग्लानां दासत्वात् देशं मुक्तं कर्तुं लालालाजपतरायस्य महत्त्वपूर्णं योगदानम् आसीत् । सः स्वातन्त्र्यसेनानी इति अतिरिक्तं कुशलः राजनेता,...
वाराणस्‍याम् । ज्ञानवापीप्रकरणे भारतस्य पुरातत्त्वसर्वक्षणस्य (ASI) प्रतिवेदनम् अद्य सर्वैः पक्षैः प्राप्तम्। प्रतिवेदने एतावता प्राप्तविवरणम्। तस्य मते मन्दिरं...
नवदेहली। गणतंत्रदिवसस्य अवसरे राष्ट्रपतिद्रौपदी मुर्मूः जीवनरक्षापदकश्रृङ्खलापुरस्कार- २०२३ ३१ व्यक्तिभ्यः अनुमोदितवान्, यस्मिन् त्रयः सर्वोत्तमजीवनरक्षापदाः, सप्त उत्तमजीवनरक्षापदाः, २१ जीवनरक्षापदाः...
संयुक्तराष्ट्रसङ्घस्य महासभायाः १९ दिसम्बर् २०११ दिनाङ्के संकल्पसङ्ख्या ६६/१७० स्वीकृत्य ११ अक्टोबर् दिनाङ्कः अन्तर्राष्ट्रीयबालबालदिवसः इति घोषितः । अस्य...
जिनेवा। संयुक्तराष्ट्रसङ्घस्य (UNSC) अर्थात् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भारतस्य स्थायीसदस्यतायाः विषयः पुनः उत्पन्नः अस्ति । भारतस्य स्थायिरूपेण परिषदे न...