नवदेहली। संसदस्य शिशिरसत्रे १८ विधेयकानाम् प्रस्तावनाय केन्द्रसर्वकारः सज्जः अस्ति । संसदस्य सत्रं दिसेम्बर् चतुर्थ तः २२ पर्यन्तं...
विशेषवार्ता
इंफाल:। एकस्मिन् प्रमुखे कदमे: गृहमन्त्रालयेन: मणिपुरे: कार्यं कुर्वतां मेइतेई:उग्रवादीनां संस्थानां विरुद्धं अवैधक्रियाकलापनिवारणकानूनस्य (यूएपीए) अन्तर्गतं न्यायाधिकरणस्य गठनं कृतम्...
नवदेहली। सर्वोच्चन्यायालयेन याचिकायाः श्रवणसमये उक्तं यत् विद्यालयेषु बालकानां कृते किं किं पाठनीयं किं न कर्तव्यमिति वयं निर्देशं...
नवदेहली। देशस्य राजधानी देहली गतदिनानि यावत् प्रदूषणस्य स्थितिः गम्भीरा एव अस्ति। जनाः विषवायुः श्वसितुम् बाध्यन्ते । इदानीं...
नवदेहली । आर्थिकमोर्चे विश्वस्य देशेषु भारतस्य कृते शुभसमाचारः अस्ति । प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य केन्द्रनेतृत्वेन नीतीनां कारणात् भारतीयसकलघरेलुउत्पादस्य...
मुम्बई । भारतीयक्रिकेटदलस्य पूर्वकप्तानः विराट् कोहली रविवासरे एकदिवसीयविश्वकप २०२३ इत्यस्य अन्तिमक्रीडायां स्वनाम्ना अपरं उपलब्धिं प्राप्तवान्। यदा सः...
नवदेहली । इजरायल-हमास युद्धस्य मध्यं भारतसर्वकारेण पुनः गाजा-पट्टिकायां प्रभावितानां फिलिस्तीनी-नागरिकाणां कृते महती सहायता प्रेषिता। रविवासरे भारतीयवायुसेनायाः द्वितीयं...
नवदेहली । भारतस्य मित्रराष्ट्रः इजरायल् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै साहाय्यं याचितवान्। इजरायलस्य एकलक्षं भारतीयजनानाम् आवश्यकता वर्तते। इजरायल् एकलक्षं...
– उच्चन्यायालयेन प्रदर्शने प्रतिबन्धः न कृतः नवदेहली। बम्बई उच्चन्यायालयेन ‘द रेलवे मेन्: द अनटोल्ड स्टोरी आफ् भोपाल...
नवदेहली । देशस्य रक्षाक्षेत्रे महती उन्नतिः भविष्यति। एलसीए मार्क २ इत्यस्य इञ्जिनस्य, स्वदेशीय उन्नतमध्यमयुद्धविमानस्य (एएमसीए) प्रथमस्य २...