June 7, 2023

क्रीडावार्ता

पेरिस्। नॉर्वेदेशस्य कास्पर रुड्, डेन्मार्कदेशस्य होल्गर रुन् च शनिवासरे स्वस्वतृतीयपदक्रीडासु विजयं प्राप्य फ्रेंच ओपनक्रीडायाः पूर्वचतुर्थांशं प्राप्तवन्तौ। चतुर्थबीजस्य...
ब्रेण्ट्फोर्डस्य आङ्ग्ल स्ट्राइकरः इवान् टोनी अष्टमासानां कृते निलम्बितः, तथैव ५०,००० पाउण्ड् (प्रायः ६२,५०० अमेरिकी-डॉलर्) दण्डः अपि दत्तः,...
नवदेहली। हॉकी इण्डिया इत्यनेन सोमवासरे रौरकेलानगरे विश्वविजेता जर्मनीदेशस्य विश्वचतुर्थक्रमाङ्कस्य आस्ट्रेलियादेशस्य च विरुद्धं आगामिनि अन्तर्राष्ट्रीयहॉकीसङ्घस्य (FIH) पुरुषहॉकीप्रोलीगक्रीडायाः कृते...
२०२३ तमस्य वर्षस्य आईसीसी-महिला-टी-२०विश्वकप-क्रीडायाः अन्तिम-क्रीडायां आस्ट्रेलियादेशस्य महिला-दलेन आयोजक दक्षिणआफ्रिका महिलादलं १९ रनेन पराजय्य षष्ठवारं टी-२०-ट्रॉफीपुरस्कारं प्राप्तम् अस्मिन्...
भारतीयक्रिकेटदलस्य मुख्यचयनकः चेतनशर्मा स्वपदात् त्यागपत्रं दत्तवान्। सः बीसीसीआई सचिवाय जयशाह इत्यस्मै स्वस्य त्यागपत्रं प्रस्तौति स्म, सः तत्...
भारत-ऑस्ट्रेलिया-योः मध्ये ४-क्रीडा-श्रृङ्खलायाः प्रथम-टेस्ट्-क्रीडायां मेजबान-दलेन स्वस्य धारणा निर्वाहिता अस्ति । तस्मिन् एव काले भारतीयक्रिकेट्द लस्य पूर्वकप्तानः विराट्...
नवदेहली । प्रधानमन्त्री नरेन्द्रमोदी रविवासरे ‘जयपुरमहाखेलस्य’ प्रतिभागिनः वीडियो सम्मेलनद्वारा सम्बोधितवान्। प्रधानमन्त्रिकार्यालयेन कथितं यत् एषः कार्यक्रमः जयपुरतः लोकसभासांसदः...
मुम्बई। महिलाप्रीमियरलीगस्य नीलामः भवितुं प्रवृत्तः अस्ति किन्तु भारतीयदलस्य ध्यानं पाकिस्तानविरुद्धं टी-२० विश्वकपस्य उद्घाटनक्रीडायां वर्तते यस्मिन् ते अण्डर-१९...
Copyright © All rights reserved. | MoreNews by AF themes.