
नव देहली। एकतः बुधवासरे रात्रौ देहली-एनसीआर-नगरं प्रायः त्रयः घण्टाः यावत् प्रचण्डवृष्ट्या आर्द्रतायाः निवृत्तिः प्राप्ता, अपरतः तु अनेकेषां जनानां कृते अपि कष्टं जनयति स्म देहली त्रयः जनाः मृताः, त्रयः च दुर्घटिताः सन्ति। तस्मिन् एव काले नोएडानगरे अपि २ जनाः मृताः । देहली गाजीपुरे नाले डुबन् गाजियाबादनगरस्य माता पुत्रौ च मृतौ, उत्तरदिल्लीनगरस्य सब्जीमण्डीक्षेत्रे एकस्याः दुकानस्य पतनेन एकस्य व्यक्तिस्य प्राणाः गताः। नोएडा दाद्री-क्षेत्रे भित्तिः पतित्वा पतिपत्नयोः मृत्युः अभवत् ।
दाद्रीनगरे भित्तिपतनेन पतिपत्नी मृतौ
गौतमबुद्धनगरमण्डलस्य दादरीनगरे स्वझुग्गी-वसति-स्थले भित्तिः पतित्वा पतिपत्न्यौ मृतौ। मृतदम्पती असमनगरस्य निवासी अस्ति, ये पूर्वं दाद्रीनगरे कचरासंग्रहकर्तृत्वेन कार्यं कुर्वन्ति स्म। भित्तिम् अवलम्ब्य कुटीरे निवसन्ति स्म । रात्रौ विलम्बेन वर्षायाः अनन्तरं भित्तिः सहसा पतिता, तौ द्वौ अपि दफनौ । अम्बेडकरनगरकालोनी इत्यस्मिन् स्वझुग्गी-वसतिगृहे सुप्तौ प्रायः ६२ वर्षीयः सबूर-अली, प्रायः ५० वर्षीयः तस्य पत्नी अमीना च तिरुपति-एन्क्लेव-प्राचीरस्य पतनेन मृतौ सूचनां प्राप्य पुलिसैः स्थलं प्राप्य शवस्य पंचायतनामं पूरयित्वा शवपरीक्षायै प्रेषितम्। अन्ये आवश्यकाः कानूनी कार्यवाही क्रियन्ते।
देहलीनगरे नाले प्रक्षालितौ माता पुत्रौ च प्राणान् त्यक्तवन्तौ
गाजियाबादस्य खोडा-नगरस्य निवासी एषा महिला बुधवासरे सायं बालेन सह दिल्ली-राज्यस्य गाजीपुर-नगरस्य विपण्यं गता आसीत् । मार्गे जलप्रवाहात् ते नालिकां न दृष्टवन्तः। उभौ जले पतित्वा मग्नौ । रात्रौ विलम्बेन उभयोः शवः प्राप्ताः। खोडा-नगरस्य प्रकाशनगरे निवसन्त्याः गोविन्दस्य पत्नी २२ वर्षीयः तनुजा स्वत्रिवर्षीयपुत्रेण प्रियंशुना सह गाजीपुरस्य साप्ताहिकविपण्यं गता आसीत् । मार्गे स्थित्वा सा बालकेन सह देहली गाजीपुरपुलिसस्थानस्य सम्मुखे निर्माणाधीननाले पतिता। प्रचण्डवृष्ट्या मार्गः कतिपयैः पादैः जलेन पूरितः आसीत्, येन मार्गः, नाली च दुर्गमः अभवत् । केचन वीथिविक्रेतारः तां महिलां पतन्तीं दृष्ट्वा तत्क्षणमेव पुलिसं सूचितवन्तः। बहु अन्वेषणानन्तरं तौ उद्धारितौ, परन्तु तेषां प्राणाः रक्षितौ न शक्तौ ।
देहलीनगरे बहवः गृहाणि पतितानि, वृक्षाः उद्धृताः
बुधवासरे रात्रौ दिल्लीनगरे प्रायः त्रयः घण्टाः यावत् प्रचण्डवृष्टेः अनन्तरं बहुभ्यः स्थानेभ्यः क्षतिः इति सूचनाः प्राप्ताः। मार्गेषु जलप्रवाहस्य कारणेन जामस्य २९४५ कालाः पुलिसैः प्राप्ताः। यदा २७ जनाः पुलिसं आहूय गृहस्य पतनस्य विषये सूचितवन्तः तदा ५० तः अधिकाः वृक्षाः उद्धृताः अभवन् । सब्जी मण्डीक्षेत्रे एकस्याः दुकानस्य पतनेन एकः जनः मृतः, शास्त्री उद्याने गृहस्य पतनेन द्वौ घातितौ। रक्षाउपनिवेशे अपि गृहस्य पतनस्य अनन्तरं एकः व्यक्तिः घातितः अभवत् ।
अनिलः निष्कासनार्थं सज्जः नासीत्, सः प्राणान् त्यक्तवान्
देहली शाक-विपण्ये अनिलगुप्ता नामकस्य दुकानस्य पतनेन मृत्युः अभवत् । अस्मिन् भवने तस्य दुकानं बहुवर्षपर्यन्तं भाडेन आसीत् । एतत् कथ्यते यत् गृहस्वामी अपि तस्मै दुकानस्य रिक्तीकरणस्य विनिमयरूपेण एककोटिरूप्यकाणि दातुं सज्जः आसीत्। परन्तु अनिलः दुकानं रिक्तं न कृतवान् । सः उच्चन्यायालयं गत्वा स्थगनं गृहीतवान् । इदानीं तस्मिन् एव भवने अन्त्येष्ट्यात् प्राणान् त्यक्तवान् ।