
रांची। वर्ष 2025-26 मध्ये जनगणनायाः सज्जतायां राष्ट्रियजनजातीयधर्मसमन्वयसमित्याः भारतस्य कोरसमित्याः बैठकः मे 31 दिनाङ्के विधायक आवास क्लब हॉल, पुरातनविधानसभायां भविष्यति।
सभायाः विषये सूचनां दत्त्वा राष्ट्रियजनजातीयधर्मसमन्वयसमितेः भारतस्य संयोजकः देवकुमारधनः बुधवासरे अवदत् यत् अस्मिन् सत्रे जनगणनायाः सज्जतायाः विषये चर्चा भविष्यति।
तदतिरिक्तं ग्राम-खण्ड-जिल्ला-स्तरयोः जनगणना-सम्बद्धं जनजागरण-अभियानं कर्तुं निर्णयः क्रियते। जनजागरण अभियाने जनगणनारूपेण स्वधर्मभाषा, जातिः च अनिवार्यतया लिखितुं आवश्यकतां जनान् अवगतं करिष्यन्ति।
अपि च जनगणनायां स्वगृहस्य परिवारस्य च सर्वेषां सदस्यानां विषये सूचनां दातुं जनान् अवगतं भविष्यति।
एतदतिरिक्तं आदिवासीनां कृते जनगणनाप्रपत्रे पृथक् धर्मस्तम्भस्य विषयः चर्चा भविष्यति। झारखण्ड, बिहार, पश्चिम बंगाल, ओडिशा, छत्तीसगढ़, मध्यप्रदेश, छत्तीसगढ़, उत्तरप्रदेश, महाराष्ट्र, गुजरात, राजस्थान, देेेेहली, कर्नाटक, असम इत्यादि राज्येभ्यः कोरसमित्याः सदस्याः भागं गृह्णन्ति।