![](https://sanskritvarta.in/wp-content/uploads/2024/07/bullet-6.jpg)
नव देहली:। प्रधानमन्त्रिणा नरेन्द्रमोदी बुधवासरे काङ्ग्रेसपक्षेण सह आमआदमीपक्षे प्रबलतया आक्रमणं कृतवान्। राज्यसभायां राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावस्य विषये वदन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् काङ्ग्रेसपक्षेण आम आदमीपक्षस्य विषये शिकायतां कृत्वा न्यायालयं प्रति कर्षिताः, अधुना यदा कार्यवाही क्रियते तदा तेषां दुरुपयोगः क्रियते। पीएमः काङ्ग्रेसपक्षं पृष्टवान् यत् तेन आम आदमीदलस्य विरुद्धं यत् प्रमाणं दत्तं तत् मिथ्या अस्ति वा?
पीएम मोदी: इत्यनेन उक्तं यत्, ‘केन्द्रस्य अन्वेषणसंस्थानां विरुद्धं आरोपाः कृताः सन्ति।’ अन्वेषणसंस्थानां दुरुपयोगः सर्वकारः करोति इति उक्तम् । ‘आप’ भ्रष्टाचारं कुर्यात्, ‘आप’ मद्यघोटालं कुर्यात्, ‘आप’ बालकक्षानिर्माणे घोटालं करोतु, ‘आप’ जलघोटालं करोतु, काङ्ग्रेसेन भवतः विषये शिकायतुं, काङ्ग्रेसेन भवन्तं न्यायालयं प्रति कर्षेत्, अधुना कार्यवाही कर्तव्या be taken. अतः मोदी का दुरुपयोग। इदानीं एते जनाः परस्परं मित्राणि अभवन् ।