
नव देहली। एफबीआई-निदेशकः क्रिस्टोफर रे इत्यनेन आरोपी भारतीयसर्वकारस्य कर्मचारी इति दावान् अकरोत् । सः अपराधिनः सहकारिणा सह षड्यंत्रं कृत्वा अमेरिकीभूमौ अमेरिकननागरिकस्य हत्यायाः प्रयासं कृतवान् इति कथ्यते । रे इत्यनेन अपि उक्तं यत्, ‘अमेरिकादेशे निवसतां प्रतिकारार्थं हिंसाम् अन्ये वा प्रयत्नाः एफबीआय-संस्था न सहते ।’ “अन्तर्राष्ट्रीयदमनस्य एतादृशेषु कार्येषु प्रवृत्ताः विदेशीयाः नागरिकाः अन्वेष्टुं, निवारयितुं, उत्तरदायित्वं च दातुं वयं मित्रराष्ट्रैः सह कार्यं कर्तुं प्रतिबद्धाः स्मः।”.
एफबीआई-निदेशकः क्रिस्टोफर रे इत्यनेन आरोपी भारतीयसर्वकारस्य कर्मचारी इति दावान् अकरोत् । सः अपराधिनः सहकारिणा सह षड्यंत्रं कृत्वा अमेरिकीभूमौ अमेरिकननागरिकस्य हत्यायाः प्रयासं कृतवान् इति कथ्यते ।
संघीय अन्वेषण ब्यूरो (FBI) इत्यनेन भारतीयनागरिकः विकास यादवः सर्वाधिकं वांछितसूचौ समाविष्टः अस्ति। तदतिरिक्तं तस्य विरुद्धं गिरफ्तारीपत्रमपि निर्गतम् अस्ति। यादवः खालिस्तानी आतङ्कवादी गुरपवंतसिंह पन्नू इत्यस्य हत्यायाः षड्यंत्रं कृतवान् इति आरोपः अस्ति । अमेरिकीन्यायविभागस्य अनुसारं विकासयादवः पूर्वभारतीयः रॉ-अधिकारी गतग्रीष्मकाले एकस्य सिक्ख-पृथक्त्वावादीनां हत्यायाः षड्यंत्रं कृतवान् । ३९ वर्षीयः यादवः मन्त्रिमण्डलसचिवालये कार्यं कुर्वन् आसीत् इति दावाः कृताः, यत्र भारतस्य विदेशीयगुप्तचरसेवायाः अनुसन्धानविश्लेषणविभागस्य (RAW) मुख्यालयः अस्ति । यादवः अधुना सर्वकारीयः कर्मचारी नास्ति। तस्य विरुद्धं भाडे अपराधिनां साहाय्येन हत्यायाः प्रयासः, धनशोधनस्य षड्यंत्रं च इत्यादीनि त्रयः आरोपाः सन्ति न्यायविभागेन उक्तं यत् यादवः अद्यापि मुक्तः अस्ति।
१८ पृष्ठीय आरोपपत्रे सैन्यवर्दीधारिणः विकास यादवस्य छायाचित्रं दृश्यते । न्यूयोर्कनगरे एकस्मिन् कारमध्ये द्वयोः जनानां डॉलरस्य आदानप्रदानस्य फोटो अपि अस्ति । संघीय अभियोजकाः वदन्ति यत् अस्मिन् फोटो मध्ये निखिलगुप्तः विकास यादवः च दृश्यन्ते। अस्मिन् यादवः न्यूयोर्क-नगरे सिक्ख-पृथक्तावादीनां नेतारस्य हत्यायाः कृते कथिताय हत्यारेण धनं ददाति स्म । चित्रं २०२० तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्कस्य अस्ति । तस्मिन् एव काले भारतसर्वकारेण अमेरिकनभूमौ कस्यापि अमेरिकननागरिकस्य वधार्थं एतादृशे कस्मिन् अपि षड्यंत्रे स्वस्य संलग्नता अङ्गीकृता अस्ति । अमेरिकादेशस्य आरोपानाम् अनन्तरं भारतेन अस्य विषयस्य अन्वेषणार्थं जाँचसमित्याः गठनं कृतम् आसीत् । अस्मिन् विषये भारतस्य सहकार्यं दृष्ट्वा अमेरिकादेशेन सन्तुष्टिः प्रकटिता।