Skip to content
June 13, 2025
  • Facebook
  • Twitter
  • Instagram
  • Youtube
sanskritvarta.in

sanskritvarta.in

News Portal

Connect with Us

  • Facebook
  • Twitter
  • Instagram
  • Youtube

Categories

  • Uncategorized
  • अंतरराष्‍ट्रीयवार्ता:
  • आरोग्यम्‌
  • आर्थिकवार्ता:
  • आलेख:
  • क्रीडावार्ता:
  • जीवनशैली
  • ज्योतिषशास्त्रम्
  • तन्त्रज्ञान
  • प्रादेशिकवार्ता:
  • मनोरञ्जनम्
  • राज्यम्‌
  • राष्‍ट्रीयवार्ता:
  • विशेषकथा
Primary Menu
  • Home
  • राष्‍ट्रीयवार्ता:
  • अंतरराष्‍ट्रीयवार्ता:
  • राज्यम्‌
    • प्रादेशिकवार्ता:
  • आर्थिकवार्ता:
  • क्रीडावार्ता:
  • विशेषकथा
  • आरोग्यम्‌
  • तन्त्रज्ञान
  • ज्योतिषशास्त्रम्
हमारे बारे में...
  • Home
  • राष्‍ट्रीयवार्ता:
  • शपथग्रहणात् पूर्वं देवेन्द्र फडणवीसः एकनाथ शिण्दे इत्यस्मै अपीलं कृत्वा एताः शर्ताः प्रस्तौति स्म ।
  • राज्यम्‌
  • राष्‍ट्रीयवार्ता:

शपथग्रहणात् पूर्वं देवेन्द्र फडणवीसः एकनाथ शिण्दे इत्यस्मै अपीलं कृत्वा एताः शर्ताः प्रस्तौति स्म ।

Desk admin December 5, 2024 1 min read
Listen to this article

नव देहली। शिवसेना-नेतृणा पुष्टिः कृता यत् देवेन्द्र फडणवीस नेतृत्वेन महायुति-२.०-सर्वकारे उपमुख्यमन्त्री-भूमिकायाः ​​विषये दलस्य प्रमुखः एकनाथशिण्दे शीघ्रमेव निर्णयं करिष्यति। ५४ वर्षीयस्य फडणविस् इत्यस्य मुख्यमन्त्रीत्वेन तृतीयं कार्यकालम् एतत् भविष्यति। यदा सः प्रथमवारं २०१४ तमस्य वर्षस्य अक्टोबर्-मासतः २०१९ तमस्य वर्षस्य नवम्बर-मासपर्यन्तं शीर्षपदे कार्यं कृतवान् तदा सः ४४ वर्षे राज्यस्य कनिष्ठतमः मुख्यमन्त्री अभवत् । परन्तु तस्य द्वितीयः कार्यकालः केवलं पञ्चदिनानि यावत् अभवत्, २०१९ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं यदा अविभक्तः शिवसेना भाजपायाः सह गठबन्धनात् बहिः गता ।

शिण्देसेनाविधायकः उदयसमन्तः अवदत् यत् शिंदेः महाराष्ट्रस्य १८ तमे मुख्यमन्त्रीरूपेण उपमुख्यमन्त्रीपदं स्वीकुर्वन्तु इति दलेन अनुरोधः कृतः, आगामिषु ३० निमेषेषु अस्य विषये निर्णयः अपेक्षितः इति च अवदत्। सः अवदत्, शिंदेसेनातः कोपि विधायकः मन्त्री न भविष्यति। यदि शिण्डे उपमुख्यमन्त्री न भवति तर्हि वयम् अपि मन्त्रिपदं न इच्छामः। मुम्बईनगरस्य आजाद मैदाने सायं ५.३० वादने शपथग्रहणसमारोहे प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाहसहिताः सर्वे शीर्षभाजपानेतारः भागं गृह्णन्ति। फडणवीसस्य अतिरिक्तं राष्ट्रवादीकाङ्ग्रेसपक्षस्य नेता अजीतपवारः अपि स्वस्य उपरूपेण शपथं गृह्णीयात्। नवम्बर् २० दिनाङ्के आयोजिते निर्वाचने महायुतिः २८८ विधानसभासीटानां मध्ये २३० सीटान् प्राप्तवान् ।

महायुति २.० सर्वकारे सम्मिलितुं एकनाथशिण्डे इत्यस्य लम्बितनिर्णयस्य विषये वदन् शिवसेनानेता दीपककेसरकरः अवदत् यत् बुधवासरे सायं सर्वे दलविधायकाः तस्य साक्षात्कारं कृत्वा उपमुख्यमन्त्रीपदं स्वीकुर्वन्तु इति अनुरोधं कृतवन्तः। सः अवदत् यत्, “केन्द्रीयभाजपानेतृत्वस्य अनुरोधेन (२०२२ तमे वर्षे) देवेन्द्र फडणवीसः अपि महाराष्ट्रस्य उपमुख्यमन्त्रीपदं स्वीकृतवान् । अस्माकं दलाः भिन्नाः सन्ति, परन्तु सिद्धान्ताः विचारधारा च समानाः सन्ति। राज्यनिर्वाचने १३२ आसनानि जित्वा, अद्यपर्यन्तं सर्वोच्चम् ।

शपथग्रहणसमारोहात् पूर्वं देवेन्द्र फडणवीसः मुम्बईनगरस्य प्रसिद्धं श्रीसिद्धिविनायकगणपतिमन्दिरं गतवान् । पीएम मोदी, अमितशाह इत्येतयोः अतिरिक्तं अन्ये अपि कतिपये केन्द्रीयमन्त्रिणः, भाजपा मुख्यमन्त्रिणः, उपमुख्यमन्त्रिणः च शपथग्रहणसमारोहे भागं गृह्णन्ति। उद्योगिनः, अभिनेतारः, सन्तः, बालिकालाभार्थिनः अपि उपस्थिताः भविष्यन्ति इति अपेक्षा अस्ति।
शपथग्रहणसमारोहं दृष्ट्वा मुम्बईनगरे सुरक्षा वर्धिता अस्ति। राज्य आरक्षितपुलिसबलं (SRPF), तथा च त्वरितप्रतिक्रियादलस्य (QRT), दंगानियन्त्रणदलस्य, DELTA, युद्धदलस्य, बम्बनिष्कासनदलस्य च दलाः कानूनव्यवस्थां निर्वाहयितुम् अपि तैनाताः सन्ति।
यातायातमार्गेषु अपि परिवर्तनं कृतम् अस्ति, ८,००० सीसीटीवी-कैमराणां निरीक्षणं भविष्यति । आजाद मैदाने पार्किङ्गस्य सुविधा नास्ति इति कारणतः पुलिसैः जनान् सार्वजनिकयानस्य उपयोगं कर्तुं अनुरोधः कृतः।

एतस्मिन् समये आजाद मैदानस्य परितः मुख्यमन्त्री भविष्यस्य फडणवी, शिण्डे, पवारस्य च पोस्टराणि उपरि आगतानि सन्ति। प्रधानमन्त्री नरेन्द्रमोदी-भाजपा-राष्ट्रीय-अध्यक्षस्य जेपी-नड्डा-योः पोस्टराणि अपि दृष्टानि आसन् ।
मुख्यमन्त्रीत्वस्य अतिरिक्तं फडणवीसः सामाजिकमाध्यमेषु महाराष्ट्रस्य “सर्वतोऽनुसृतः” राजनेता इति अपि उद्भूतः अस्ति । एक्स इत्यत्र ५९ लक्षं, फेसबुक् इत्यत्र ९१ लक्षं, इन्स्टाग्रामे २० लक्षं, यूट्यूबे ११ लक्षं सब्सक्राइबरं, व्हाट्सएप् चैनले ५५,००० अनुयायिनः च सन्ति ।
बुधवासरे मुम्बईनगरे भाजपाविधायकदलस्य बैठक्यां गुजरातस्य पूर्वसीएम विजयरूपाणी फडणवीसस्य नाम मुख्यमन्त्रीरूपेण प्रस्तावितवान्। सुधीर मुंगन्तिवार, पंकजा मुण्डे इत्यादयः भाजपा-वरिष्ठनेतारः सर्वसम्मत्या संकल्पस्य समर्थनं कृतवन्तः ।

About The Author

Desk admin

See author's posts

0Shares
Tags: Before taking oath Before taking the CM oath Devendra Fadnavis appealed Eknath Shinde Devendra Fadnavis made special appeal Eknath Shinde Devendra Fadnavis special appeal Eknath Shinde placed a condition submitted these conditions

Continue Reading

Previous: पञ्जाबस्य कृषकाः श्वः देहली गमिष्यन्ति, युनाइटेड् किसानमोर्चा, अखिलभारतीयकिसानसभा च एकत्र आगन्तुं न अस्वीकृतवन्तः।
Next: PROBA-3 मिशनं किम्, यत् इस्रो इत्यनेन पुनः प्रक्षेपितम्, विस्तरेण ज्ञातव्यम्

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Related Stories

राष्ट्रीय आदिवासी धर्म समन्वय समिति ३१ दिनाङ्के सभा
1 min read
  • राज्यम्‌
  • राष्‍ट्रीयवार्ता:

राष्ट्रीय आदिवासी धर्म समन्वय समिति ३१ दिनाङ्के सभा

May 21, 2025
ममता बनर्जी गुजराततः उत्तरप्रदेशात् च आगच्छन्तीनां नकली औषधानां विषये गम्भीरचिन्ता प्रकटितवती
1 min read
  • प्रादेशिकवार्ता:
  • राज्यम्‌

ममता बनर्जी गुजराततः उत्तरप्रदेशात् च आगच्छन्तीनां नकली औषधानां विषये गम्भीरचिन्ता प्रकटितवती

May 21, 2025
श्रीकृष्णस्य जन्मभूमिं विशेषं स्थानं दातुं देशे हिन्दुचेतनायात्रायाः श्रृङ्खला आरब्धा
1 min read
  • राज्यम्‌
  • राष्‍ट्रीयवार्ता:

श्रीकृष्णस्य जन्मभूमिं विशेषं स्थानं दातुं देशे हिन्दुचेतनायात्रायाः श्रृङ्खला आरब्धा

May 21, 2025

Trending News

राष्ट्रीय आदिवासी धर्म समन्वय समिति ३१ दिनाङ्के सभा 1

राष्ट्रीय आदिवासी धर्म समन्वय समिति ३१ दिनाङ्के सभा

May 21, 2025
ममता बनर्जी गुजराततः उत्तरप्रदेशात् च आगच्छन्तीनां नकली औषधानां विषये गम्भीरचिन्ता प्रकटितवती 2

ममता बनर्जी गुजराततः उत्तरप्रदेशात् च आगच्छन्तीनां नकली औषधानां विषये गम्भीरचिन्ता प्रकटितवती

May 21, 2025
श्रीकृष्णस्य जन्मभूमिं विशेषं स्थानं दातुं देशे हिन्दुचेतनायात्रायाः श्रृङ्खला आरब्धा 3

श्रीकृष्णस्य जन्मभूमिं विशेषं स्थानं दातुं देशे हिन्दुचेतनायात्रायाः श्रृङ्खला आरब्धा

May 21, 2025
खैबरपख्तुन्ख्वा-बलूचिस्तान-देशयोः मुठभेड़ः, सैनिकः, लांस-नायकः, १२ बलूच-योद्धा च मारिताः 4

खैबरपख्तुन्ख्वा-बलूचिस्तान-देशयोः मुठभेड़ः, सैनिकः, लांस-नायकः, १२ बलूच-योद्धा च मारिताः

May 20, 2025
मे २२ दिनाङ्के पीएम मोदी पश्चिमबङ्गराज्ये नवविकसितानि त्रीणि रेलस्थानकानि सहितं १०३ रेलस्थानकानाम् उद्घाटनं करिष्यति 5

मे २२ दिनाङ्के पीएम मोदी पश्चिमबङ्गराज्ये नवविकसितानि त्रीणि रेलस्थानकानि सहितं १०३ रेलस्थानकानाम् उद्घाटनं करिष्यति

May 20, 2025
मन्त्री निर्मला सीतारमणः नियमनस्य स्वतन्त्रतायाः च समीचीनसन्तुलनस्य आह्वानं कृतवान् 6

मन्त्री निर्मला सीतारमणः नियमनस्य स्वतन्त्रतायाः च समीचीनसन्तुलनस्य आह्वानं कृतवान्

May 20, 2025
मुख्यमन्त्री भूपेन्द्रपटेलः पदातिना नर्मदापरिक्रमं कृतवान्, भक्तैः सह संवादं कृतवान् 7

मुख्यमन्त्री भूपेन्द्रपटेलः पदातिना नर्मदापरिक्रमं कृतवान्, भक्तैः सह संवादं कृतवान्

April 8, 2025

Tags

18th Lok Sabha Aam Aadmi Party Address Amit Shah announced bharat bhopal bjp Business Congress Defense Minister Rajnath Singh Delhi Delhi liquor scam Gujarat Health in India India economy Jammu and Kashmir Kejriwal Lok Sabha elections Maharashtra Maharashtra Assembly Elections Modi government Mumbai Neeraj Chopra Newsbeat of pakistan PM Modi PM Narendra Modi PoK President Punjab Rahul Gandhi Russia said Science Second Place Seminar Supreme Court Uttar Pradesh World भाजपा भारत

Connect with Us

  • Facebook
  • Twitter
  • Instagram
  • Youtube

Categories

  • Uncategorized (2)
  • अंतरराष्‍ट्रीयवार्ता: (113)
  • आरोग्यम्‌ (8)
  • आर्थिकवार्ता: (96)
  • आलेख: (3)
  • क्रीडावार्ता: (35)
  • जीवनशैली (3)
  • ज्योतिषशास्त्रम् (1)
  • तन्त्रज्ञान (3)
  • प्रादेशिकवार्ता: (114)
  • मनोरञ्जनम् (31)
  • राज्यम्‌ (222)
  • राष्‍ट्रीयवार्ता: (258)
  • विशेषकथा (19)

You may have missed

राष्ट्रीय आदिवासी धर्म समन्वय समिति ३१ दिनाङ्के सभा
1 min read
  • राज्यम्‌
  • राष्‍ट्रीयवार्ता:

राष्ट्रीय आदिवासी धर्म समन्वय समिति ३१ दिनाङ्के सभा

May 21, 2025
ममता बनर्जी गुजराततः उत्तरप्रदेशात् च आगच्छन्तीनां नकली औषधानां विषये गम्भीरचिन्ता प्रकटितवती
1 min read
  • प्रादेशिकवार्ता:
  • राज्यम्‌

ममता बनर्जी गुजराततः उत्तरप्रदेशात् च आगच्छन्तीनां नकली औषधानां विषये गम्भीरचिन्ता प्रकटितवती

May 21, 2025
श्रीकृष्णस्य जन्मभूमिं विशेषं स्थानं दातुं देशे हिन्दुचेतनायात्रायाः श्रृङ्खला आरब्धा
1 min read
  • राज्यम्‌
  • राष्‍ट्रीयवार्ता:

श्रीकृष्णस्य जन्मभूमिं विशेषं स्थानं दातुं देशे हिन्दुचेतनायात्रायाः श्रृङ्खला आरब्धा

May 21, 2025
खैबरपख्तुन्ख्वा-बलूचिस्तान-देशयोः मुठभेड़ः, सैनिकः, लांस-नायकः, १२ बलूच-योद्धा च मारिताः
1 min read
  • अंतरराष्‍ट्रीयवार्ता:

खैबरपख्तुन्ख्वा-बलूचिस्तान-देशयोः मुठभेड़ः, सैनिकः, लांस-नायकः, १२ बलूच-योद्धा च मारिताः

May 20, 2025

हमारा उद्देश्‍य

संस्‍कृत हमारी माताओं की माता है। इसलिए भाषायी दृष्टि से इसका व्‍यापक प्रसार एवं संवर्धन होना अति आवश्‍यक है। हमारा प्रयास है कि पाठक sanskritvarta.in के माध्‍यम से भारतीय संस्‍कृति के विविध पहलुओं को एक ही स्‍थान पर आकर समझ सके, वरन इससे आगे वह सभी रोजमर्रा के समाचार भी संस्‍कृत में पढ़-देख सके।

Recent Posts

  • राष्ट्रीय आदिवासी धर्म समन्वय समिति ३१ दिनाङ्के सभा
  • ममता बनर्जी गुजराततः उत्तरप्रदेशात् च आगच्छन्तीनां नकली औषधानां विषये गम्भीरचिन्ता प्रकटितवती
  • श्रीकृष्णस्य जन्मभूमिं विशेषं स्थानं दातुं देशे हिन्दुचेतनायात्रायाः श्रृङ्खला आरब्धा
  • खैबरपख्तुन्ख्वा-बलूचिस्तान-देशयोः मुठभेड़ः, सैनिकः, लांस-नायकः, १२ बलूच-योद्धा च मारिताः
  • मे २२ दिनाङ्के पीएम मोदी पश्चिमबङ्गराज्ये नवविकसितानि त्रीणि रेलस्थानकानि सहितं १०३ रेलस्थानकानाम् उद्घाटनं करिष्यति

Categories

  • Uncategorized
  • अंतरराष्‍ट्रीयवार्ता:
  • आरोग्यम्‌
  • आर्थिकवार्ता:
  • आलेख:
  • क्रीडावार्ता:
  • जीवनशैली
  • ज्योतिषशास्त्रम्
  • तन्त्रज्ञान
  • प्रादेशिकवार्ता:
  • मनोरञ्जनम्
  • राज्यम्‌
  • राष्‍ट्रीयवार्ता:
  • विशेषकथा
  • Facebook
  • Twitter
  • Instagram
  • Youtube
Copyright © All rights reserved. | by sanskritvarta.in.