बाराबङ्की। उत्तरप्रदेशस्य बाराबङ्कीनगरे निर्धनानाम् रोगीनां च छलं कृत्वा धर्मान्तरणं कृत्वा चत्वारः जनाः पुलिसैः गृहीताः। अत्र कर्करोगः, मिर्गी, पाषाणः इत्यादयः अनेके गम्भीराः रोगाः चिकित्सायाः नाम्ना भूतनिर्गमनं क्रियमाणम् आसीत् । विश्व हिन्दू महासंघ जिला उपाध्यक्ष जितेन्द्रसिंह इत्यस्य शिकायतया पुलिस कार्यवाहीयां स्विंग्, प्रकरणस्य पञ्जीकरणं कृत्वा छापामारी आरब्धा। एसपी दिनेशकुमारसिंहः अवदत् यत् धार्मिकपरिवर्तनं कुर्वन्तः मास्टरमाइण्डस्य मण्डलात् बहिः जनानां सह सम्बद्धतायाः अपि अन्वेषणं क्रियते।
विश्व हिन्दू महासंघस्य उपाध्यक्ष जितेन्द्र प्रतापसिंहेन पुलिसं दत्तस्य शिकायतया कोठी थाना क्षेत्रस्य नरोत्तमौघाट मजरे असौरी ग्रामस्य निवासी राजेन्द्रस्य द्वारे खुले मैदाने बहुसंख्यया जनाः एकत्रिताः आसन्। सोमवासरे अत्र तिरपालः प्रसारितः अभवत् तथा च ३० तः ४० महिलाः २० तः २५ पुरुषाः च आहूताः, तेभ्यः बाइबिलपुस्तकानि दत्त्वा प्रार्थनासभायां नीत्वा परिवर्तनं कृतवन्तः।
भूतनिष्कासनस्य नाम्ना कर्करोगः, मिर्गी, पाषाणाः च मुक्ताः कुर्वन्तु
हिन्दुसङ्गठनेन सह सम्बद्धः जितेन्द्रसिंहः अवदत् यत् केचन जनाः चिरकालात् स्थानान्तरणं कृत्वा जनानां धर्मं परिवर्तयन्ति। धर्मान्तरणक्रीडायां कथितः महेन्द्रमेघराणी सोमवासरे असौरीग्रामे बहूनां जनान् सङ्गृह्य प्रार्थनासभायाः बहाने धर्मान्तरणं कुर्वन् आसीत्। यस्य शिकायतया पुलिसं प्रति कृता। जितेन्द्रसिंहः अवदत् यत् कर्करोगः, मिर्गी, पाषाणः इत्यादीनां गम्भीराणां रोगानाम् निवृत्त्यर्थं जनान् अन्धविश्वासेन गृहीत्वा भूतनिर्गमनानन्तरं जलं पिबन्ति स्म, यत् गम्भीररोगान् अपि दूरीकर्तुं दावान् करोति स्म पुलिससूचना प्राप्तस्य अनन्तरं सफदरगंज थाना क्षेत्र निवासी श्यामू, जैदपुर थाना निवासी महेन्द्र मेघरानी।बादलगौतमः नरौतमौ च कोठीपुलिसस्थानक्षेत्रस्य निवासिनः सन्ति । राजेन्द्र को पकड़े। तत्रैव पुलिसैः बहुसंख्याकानि ईसाईधर्मपुस्तकानि (बाइबिलानि) बरामदितानि सन्ति।
धनं लोभयित्वा जनसमूहं सङ्गृह्य
प्रार्थनासभायां उपस्थितानां जनानां प्रश्नोत्तरे ते अवदन् यत् ते रोगीनां निर्धनानाम् च धनेन लोभयित्वा जनसमूहं सङ्गृह्णन्ति इति पुलिसैः उक्तम्। यदा जनाः आगच्छन्ति तदा ते तेषां मस्तिष्कं प्रक्षाल्य क्रिश्चियनधर्मस्य पुस्तकानि दत्त्वा धर्मं परिवर्तयन्ति। एतेभ्यः जनाभ्यः प्राप्तेभ्यः मोबाईल-सङ्ख्याभ्यः पुलिस-मास्टरमाइण्ड्-सम्बद्धानि लिङ्कानि अन्वेषयति । एते जनाः कुतः कार्यं कुर्वन्ति तेषां वित्तपोषणं, सम्पर्कं च अन्विष्यन्ते।
प्रकरणं पञ्जीकृत्य मास्टरमाइण्ड् अन्वेष्टुम्
अत्र ठेकेदाराः जनानां परिवर्तने निरन्तरं सक्रियताम् अवाप्नुवन्ति । विगतमासेषु देवा, सफदरगंज, हैदरगढ, लोनी कटरा, नगर कोतवाली इत्यादिषु अनेकेषु पुलिसस्थानक्षेत्रेषु धर्मान्तरणस्य प्रकरणाः प्रकाशं प्राप्तवन्तः, येषु पुलिसैः अभियुक्तान् गृहीत्वा प्रकरणं पञ्जीकृतम्। एसपी दिनेशकुमारसिंहः अवदत् यत् धर्मान्तरणं कुर्वन्तः चत्वारः आरोपिणः गृहीताः, धार्मिकपरिवर्तननिषेधकानूनस्य अन्तर्गतं प्रकरणं च रजिस्ट्रेशनं कृतम् अस्ति। अस्मिन् प्रकरणे पुलिसदलस्य निर्माणं कृतम् अस्ति, तस्य बैंकखातेन सह सम्बद्धेन लिङ्केन मास्टरमाइण्ड् इत्यस्य अन्वेषणं क्रियते।