नव देहली। सर्वोच्चन्यायालयात् बिहारसर्वकारेण महती प्रहारः प्राप्तः। सर्वोच्चन्यायालयेन आरक्षणप्रकरणसम्बद्धं पटनाउच्चन्यायालयस्य निर्णयं स्थगितुं नकारितम्। न्यायालयेन सेप्टेम्बरमासे अग्रिमविचारणायाः आदेशः दत्तः अस्ति।
पटना उच्चन्यायालयस्य विरुद्धं याचिका दाखिला
बिहारसर्वकारेण राज्ये आरक्षणसीमा ५० प्रतिशतात् ६५ प्रतिशतं यावत् वर्धयितुं आदेशः दत्तः आसीत् । पटना उच्चन्यायालयेन बिहारसर्वकारस्य अस्मिन् आदेशे स्थगितम् आसीत् । तदनन्तरं बिहारसर्वकारेण उच्चन्यायालयस्य निर्णयं सर्वोच्चन्यायालये आव्हानं कृतम्। सर्वोच्चन्यायालयेन बिहारसर्वकारस्य याचिका अपि स्वीकृता आसीत् । परन्तु अद्य सुनवायीकाले न्यायालयेन पटना उच्चन्यायालयस्य प्रकरणं स्थगयितुं न अस्वीकृतम्। एषः निर्णयः नीतीशसर्वकाराय घोरः आघातं दातुं शक्नोति।
बिहारसर्वकारेण प्रावधानं कृतम् आसीत्
भवद्भ्यः कथयामः यत् बिहारसर्वकारेण आरक्षणस्य सीमा ६५ प्रतिशतं यावत् वर्धिता आसीत्। नवीनकानूनस्य अन्तर्गतं सर्वकारेण अनुसूचितजाति-जनजाति-जनजाति-जनजाति-जनजाति-जनजाति-जनजाति-जनजाति-आर्थिक-पिछड़ा-जनानाम् कृते शैक्षणिक-संस्थासु, सरकारी-नौकरीषु च आरक्षणं दातुं प्रावधानं कृतम् आसीत् । परन्तु पटना उच्चन्यायालयेन बिहारसर्वकारस्य निर्णये स्थगितम्। बिहारसर्वकारेण पटना उच्चन्यायालयस्य विरुद्धं सर्वोच्चन्यायालये याचिका दाखिला। अस्य अग्रिमः सुनवायी सेप्टेम्बरमासे भविष्यति। न्यायालये सुनवायीकाले महाधिवक्ता अवदत् यत् अस्मिन् अधिनियमस्य अन्तर्गतं सहस्राणि कार्यसाक्षात्काराः प्रचलन्ति। परन्तु सर्वोच्चन्यायालयेन पटनाउच्चन्यायालयस्य निर्णयं स्थगयितुं नकारयित्वा आरक्षणसीमा ५० प्रतिशतं स्थापयितुं आदेशः दत्तः।