हङ्गरदेशीयः लास्जलो क्रास्नाहोरकाई २०२५ तमे साहित्यस्य नोबेल पुरस्कारेण सम्मानीयः अभवत्। अंतरराष्ट्रीयवार्ता: हङ्गरदेशीयः लास्जलो क्रास्नाहोरकाई २०२५ तमे साहित्यस्य नोबेल पुरस्कारेण सम्मानीयः अभवत्। Desk admin October 9, 2025 नव देहली। लास्जलो क्रास्नाहोरकाई महोदयः, हंगरीदेशीयः प्रख्यातः कृतिकारः, २०२५ तमस्य वर्षस्य साहित्यनोबेल पुरस्कारस्य प्राप्तकर्त्ता इति स्वीडिश् अकादेम्याः... Read More Read more about हङ्गरदेशीयः लास्जलो क्रास्नाहोरकाई २०२५ तमे साहित्यस्य नोबेल पुरस्कारेण सम्मानीयः अभवत्।