आशा भोसले जन्मदिनम् : आशा भोसले अपि ब्रेट् ली इत्यनेन सह एकं गीतं गायितवती, तस्याः नाम गिनीजपुस्तके अपि अभिलेखितम् अस्ति मनोरञ्जनम् राष्ट्रीयवार्ता: आशा भोसले जन्मदिनम् : आशा भोसले अपि ब्रेट् ली इत्यनेन सह एकं गीतं गायितवती, तस्याः नाम गिनीजपुस्तके अपि अभिलेखितम् अस्ति Desk admin September 6, 2025 नव देहली। भारतीयसङ्गीतजगतो महान् गायिका आशा भोसले अद्य ९१ वर्षीयः अभवत् । १९३३ तमे वर्षे सितम्बरमासस्य ८... Read More Read more about आशा भोसले जन्मदिनम् : आशा भोसले अपि ब्रेट् ली इत्यनेन सह एकं गीतं गायितवती, तस्याः नाम गिनीजपुस्तके अपि अभिलेखितम् अस्ति