नवदेहली। देशे गत २४ घण्टेषु २२५२ जनाः वैश्विकमहामारी कोरोनावायरसं पराजितवन्तः एतेन सह अस्मात् घातकविषाणुतः मुक्तिं प्राप्तवन्तः जनाः...
Corona
नवदेहली। देशे यथा यथा शीघ्रं कोरोना प्रकरणाः वर्धन्ते स्म, तथैव शीघ्रं न्यूनाः भवन्ति । विगत २४ घण्टेषु...
-दशम सहस्राणि जनाः प्राणान् त्यक्तवन्तः वर्षद्वयानन्तरं अपि सम्पूर्णे विश्वे कोरोनासंक्रमणस्य प्रकरणाः न्यूनतायाः नाम न गृह्णन्ति। नववर्षात् पूर्वं...
मेजेस्टिक प्रिन्सेस् क्रूज्-याने प्रायः ४६०० यात्रिकाः, चालकाः च आसन् १२ दिवसीययात्रायाः अर्धमार्गे बहूनां प्रकरणानाम् अन्वेषणं कृतम् न्यू...
अमेरिकीराष्ट्रपतिः जो बाइडेन् पुनः कोरोना संक्रमितः इति ज्ञातम्। एतस्य पुष्टिं कुर्वन् व्हाइट हाउसस्य चिकित्सकः डॉ केविन् ओ’कानर्...
नवदेहली। कोरोना-पश्चात् विश्वे द्वितीयः घातकः रोगः अभवत् वानरचेचकः। विश्वस्वास्थ्यसङ्गठनस्य अनुसारं विश्वे एतावता २० सहस्राधिकाः वानरचेचकरोगस्य प्रकरणाः पञ्जीकृताः...
नवदेहली। कोरोनाविरुद्धं युद्धं विश्वे अद्यापि प्रचलति। इदानीं भारते कोरोना-रोगस्य प्रकरणाः निरन्तरं वर्धन्ते। अद्य पुनः २० सहस्राधिकाः कोरोना-रोगस्य...
नवदेहली। कोरोना की बूस्टर डोज से सम्बन्धित बड़ी समाचार निकली है। १८ वर्षाधिकानां कृते १५ जुलैतः निःशुल्कं...
नवदेहली। देशे कोरोनारोगिणां सक्रियरोगिणां संख्यायां वृद्ध्या पुनः जनानां चिन्ता उत्पन्ना अस्ति। स्वास्थ्यमन्त्रालयेन रविवासरे (१० जुलै) प्रकाशितस्य आँकडानां...
-१५३९४ जनाः रोगं प्रहारयितुं समर्थाः अभवन् नवदेहली। भारते कोरोना (Covid-19)-रोगस्य प्रकरणेषु निरन्तरं वृद्धिः भवति। विगत 24 घण्टे...