June 7, 2023

Corona

नवदेहली। देशे गत २४ घण्टेषु २२५२ जनाः वैश्विकमहामारी कोरोनावायरसं पराजितवन्तः एतेन सह अस्मात् घातकविषाणुतः मुक्तिं प्राप्तवन्तः जनाः...
-दशम सहस्राणि जनाः प्राणान् त्यक्तवन्तः वर्षद्वयानन्तरं अपि सम्पूर्णे विश्वे कोरोनासंक्रमणस्य प्रकरणाः न्यूनतायाः नाम न गृह्णन्ति। नववर्षात् पूर्वं...
मेजेस्टिक प्रिन्सेस् क्रूज्-याने प्रायः ४६०० यात्रिकाः, चालकाः च आसन् १२ दिवसीययात्रायाः अर्धमार्गे बहूनां प्रकरणानाम् अन्वेषणं कृतम् न्यू...
अमेरिकीराष्ट्रपतिः जो बाइडेन् पुनः कोरोना संक्रमितः इति ज्ञातम्। एतस्य पुष्टिं कुर्वन् व्हाइट हाउसस्य चिकित्सकः डॉ केविन् ओ’कानर्...
नवदेहली। कोरोना-पश्चात् विश्वे द्वितीयः घातकः रोगः अभवत् वानरचेचकः। विश्वस्वास्थ्यसङ्गठनस्य अनुसारं विश्वे एतावता २० सहस्राधिकाः वानरचेचकरोगस्य प्रकरणाः पञ्जीकृताः...
नवदेहली। कोरोनाविरुद्धं युद्धं विश्वे अद्यापि प्रचलति। इदानीं भारते कोरोना-रोगस्य प्रकरणाः निरन्तरं वर्धन्ते। अद्य पुनः २० सहस्राधिकाः कोरोना-रोगस्य...
नवदेहली। देशे कोरोनारोगिणां सक्रियरोगिणां संख्यायां वृद्ध्या पुनः जनानां चिन्ता उत्पन्ना अस्ति। स्वास्थ्यमन्त्रालयेन रविवासरे (१० जुलै) प्रकाशितस्य आँकडानां...
-१५३९४ जनाः रोगं प्रहारयितुं समर्थाः अभवन् नवदेहली। भारते कोरोना (Covid-19)-रोगस्य प्रकरणेषु निरन्तरं वृद्धिः भवति। विगत 24 घण्टे...
Copyright © All rights reserved. | MoreNews by AF themes.