केरल कोझिकोड नगरे एकः आश्चर्यजनकः प्रकरणः प्रकाशितः अस्ति । सूचनानुसारं रविवासरे रात्रौ विलम्बेन एकः उन्मत्तः यात्री अन्येषां...
Kerala
केरलसर्वकारेण राज्यपालः आरिफमोहम्मदखानः केरलकलामण्डलमगणीयविश्वविद्यालयस्य कुलपतिपदात् निष्कासितः। केरलस्य वर्तमानस्य एलडीएफ-सर्वकारेण गुरुवासरे केरल-कलामण्डलम-विश्वविद्यालयस्य नियमेषु संशोधनं कृतम्। यथा राज्यपालः कुलपतिपदात्...
केरलराज्ये राज्यपालस्य आरिफमोहम्मदखानस्य राज्यसर्वकारस्य (Kerala Government) च मध्ये तनावः निरन्तरं वर्तते। केरलमन्त्रिमण्डलं आरिफमोहम्मदखानस्य कुलपतिपदात् निष्कासनार्थं अध्यादेशं आनेतुं...
नवदेहली। कोरोना-पश्चात् विश्वे द्वितीयः घातकः रोगः अभवत् वानरचेचकः। विश्वस्वास्थ्यसङ्गठनस्य अनुसारं विश्वे एतावता २० सहस्राधिकाः वानरचेचकरोगस्य प्रकरणाः पञ्जीकृताः...
-शुक्रवासरे दण्डस्य घोषणा भविष्यति नवदेहली। केरलस्य एर्नाकुलम्-नगरस्य विशेषन्यायालयेन आईएसआईएस-वलापत्तनम्-प्रकरणे त्रयः जनाः दोषीकृताः। राष्ट्रिय अन्वेषण एजेन्सी (NIA) इत्यनेन...
कोच्चि । केरल उच्चन्यायालयेन मंगलवासरे निम्नन्यायालयस्य आदेशः निरस्तः कृतः। २००८ तमे वर्षे स्थानीयभाकपानेतृविष्णुः कथितस्य हत्यायाः प्रकरणम् एव...
Bomb Attack on RSS Office : केरलस्य कन्नूर-नगरे आरएसएस-कार्यालये बम-प्रहारः, कोऽपि क्षतिः न प्राप्तः

Bomb Attack on RSS Office : केरलस्य कन्नूर-नगरे आरएसएस-कार्यालये बम-प्रहारः, कोऽपि क्षतिः न प्राप्तः
तिरुअनन्तपुरम्। केरलस्य कन्नूरमण्डलस्य पयान्नूरस्थे आरएसएस-कार्यालये बम्बेन आक्रमणं कृतम् । घटना तदनन्तरं आरएसएस-कार्यालयस्य बहिः भारी पुलिस-बलं तैनातम् अस्ति...