October 4, 2023

on

नव देेेेहली। प्रधानमन्त्री नरेन्द्रमोदी: गतत्रयदिनात् स्वसर्वकारविरुद्धस्य अविश्वासप्रस्तावस्य विषये चर्चायाः उत्तरं ददाति। सः अवदत् यत् विगतदिनत्रयात् बहवः वरिष्ठाः...
रामनगरम्। वार्ताहर:-कुलदीपमैन्दोला। वर्तमानकाले उच्चशिक्षायाः गुणवत्तायां शोधस्तरे च सुधारोऽत्यन्तमावश्यकं वरीवर्ति इति मुख्यातिथिः उच्चशिक्षा- उत्तराखण्डस्य निदेशकेन प्रो.सी.डी.सूंठामहोदयेन निगदितः ।...
कवडयात्राम् अवलोक्य प्रशासनेन पगोडासहितं मुख्यमार्गे एतत् सज्जीकरणं कृतम् कवडियायाः निर्दोषाः भक्ताः जलसङ्ग्रहार्थं भिन्नमार्गेण गङ्गोत्रीनगरस्य: हरिद्वारं: गतवन्तः। कवडयात्रायाः...
पीएम नरेन्द्रमोदी इत्यनेन एकरूपनागरिकसंहितायां मुक्तवकालतया अनन्तरं देशे सर्वत्र तस्य विषये चर्चा उष्णा अस्ति। इदानीं भाजपा-नेतृत्वेन उत्तराखण्डसर्वकारः एकं...
राजस्थानस्य मुख्यमन्त्री अशोकगहलोतः महाराणाप्रतापस्य ४८३ तमे जन्मदिवसस्य उपरि वीरशिरोमणि महाराणाप्रतापमण्डलस्य गठनस्य घोषणां कृतवान्। उदयपुरे आयोजितं मुख्यं समारोहं...
दक्षिणपूर्वे युक्रेनदेशस्य ज़ापोरिझ्झ्या परमाणुविद्युत्केन्द्रे रूसदेशेन द्रुतगत्या क्षेपणास्त्रैः ड्रोन्यानेन च आक्रमणं कृतम् अस्ति । अनेन परमाणुसंयंत्रस्य पृथक्करणं कृत्वा...
अधिकारिणां मते प्राथमिकी-आधारेण अन्वेषण-संस्थायाः विवेक-रघुवंशी-महोदयस्य तस्य निकट-सहकारिणां च जयपुर-एनसीआर-नगरयोः १२ स्थानेषु छापा मारिता। छापेमारीकाले प्राप्ताः संवेदनशीलदस्तावेजाः कानूनीसमीक्षायै...