उज्जयिनी, डॉ. दिनेश चौबे। उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेमासस्य चतुर्विंशतितमे दिनाङ्के बुधवासरे प्रातः एकादशवादने विक्रमकीर्तिमन्दिर-देवासमार्ग परिसरस्य सभागारे समायोजिष्यते...
Sanskrit
उज्जैयनी । विगतदिनानि यावत् भारतीयक्रिकेट्द लस्य क्रीडकाः महाकालस्य आश्रये निरन्तरं प्राप्यन्ते । अस्मिन् क्रमे आस्ट्रेलिया-देशेन सह तृतीय-टेस्ट...
नवदेहली। पुनः महङ्गानां भारः सामान्यजनस्य उपरि पतितः अस्ति। एलपीजी मूल्यानि वर्धितानि सन्ति । अस्मिन् समये घरेलुगैसस्य मूल्यं...
पाकिस्तानस्य विदेशीयऋणं १०० अरब डॉलरं यावत् अभवत् । महङ्गानि ४०% समीपे एव अभवन् । अन्तर्राष्ट्रीयमुद्राकोषः ऋणकिस्तं विमोचयितुं...
नवदेहली। भारतस्य मणिपुरे अफगानिस्तानस्य केषुचित् भागेषु च मंगलवासरे प्रातःकाले भूकम्पाः अनुभूताः। राष्ट्रिय भूकम्पविज्ञानकेन्द्रस्य अनुसारं मंगलवासरे प्रातः २:४६...
नवदेहली। सोमवासरे (27 फरवरी) मेघालय-नागालैण्ड्-राज्योः मतदानस्य समाप्तेः कारणात् त्रयोऽपि राज्येषु निर्वाचनस्य कोलाहलस्य समाप्तिः अभवत् । पूर्वं त्रिपुरे...
बेंगलुरु। कर्नाटकस्य बेलागवीतः सोमवासरे पीएम किसानसम्माननिधिस्य त्रयोदशकिस्तस्य विमोचनस्य घोषणां कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी देशस्य राज्यस्य च कृषकान् अभिनन्दितवान्।...
आचार्यदीनदयालशुक्ल: । भारतीया संस्कृतिः विश्वस्य सर्वासु संस्कृतिषु प्राचीना श्रेष्ठा प्रेष्ठा च इति सर्वैः विद्वद्भिः स्वीक्रियते । संस्कृतिः...
कुलदीमैन्दोला। उत्तराखण्ड। संस्कृतभारती देशे विदेशे च जनानां कृते संंस्कृतमाध्यमेन वार्तालापं कर्तुं सरलसम्भाषणं कारयति । दशदिवसीयशिविरबिन्दुमाध्यमेन संस्कृतसम्भाषणे...
भारतस्य कृते दिसम्बर चतुर्थः दिनाङ्कः अतीव विशेषः दिवसः अस्ति । यः भारतीयनौसेनादिवसः अस्ति। अस्मिन् तिथौ प्रतिवर्षं भारतीयनौसेनादिवसः...