नव देहली (New Delhi)। भारतीयऔषधसंस्थाभिः निर्यातितकाससिरपस्य विषये विश्वव्यापी आक्रोशस्य अनन्तरं सर्वकारेण प्रमुखः निर्णयः कृतः। औषधस्य विदेशं प्रेषणात्...
will be
अभिनेता अंगद बेडी इत्यस्य नाम तासु सेलिब्रिटीषु अन्यतमम् अस्ति ये यदा कदापि पर्दायां दृश्यन्ते तदा चिह्नं त्यजन्ति।...
एकस्मात् एव चयनआयोगात् भविष्यति उत्तरप्रदेशे शिक्षासेवाचयनआयोगद्वारा मदरसाभ्यः विद्यालयपर्यन्तं शिक्षकानां नियुक्तिः भविष्यति। अयं आयोगः आगामिसमये शिक्षकपात्रतापरीक्षायाः आयोजनमपि करिष्यति।...
किरण मजुमदार शौ इन्फोसिस् किरण मजुमदार शौ इन्फोसिस् इत्यस्मात् सेवानिवृत्तिम् अवाप्तवान्। सा २०१८ तमे वर्षात् मुख्यस्वतन्त्रनिर्देशकपदं धारयति...
H3N2 प्रकोप कोरोना महामारीपश्चात् अधुना H3N2 वायरसस्य प्रकोपः वर्धमानः अस्ति। देशस्य अनेकेषु राज्येषु अस्य प्रकरणाः निरन्तरं वर्धन्ते...
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः बुधवासरे घोषितवान् यत् आस्ट्रेलियादेशस्य द्वौ विश्वविद्यालयौ वोलोङ्गोङ्ग्, डीकिन् च शीघ्रमेव गुजरातस्य गिफ्ट् सिटी इत्यत्र परिसरं...
शिण्डे-सर्वकारेण महाराष्ट्रे महती घोषणा कृता अस्ति। अधुना बनारसस्य रेखायां हरिद्वारस्य नाशिकस्य अपि गोदावरीनद्याः तटे प्रतिदिनं शिण्डे-सर्वकारेण महाराष्ट्रे...