दक्षिणपूर्वे युक्रेनदेशस्य ज़ापोरिझ्झ्या परमाणुविद्युत्केन्द्रे रूसदेशेन द्रुतगत्या क्षेपणास्त्रैः ड्रोन्यानेन च आक्रमणं कृतम् अस्ति । अनेन परमाणुसंयंत्रस्य पृथक्करणं कृत्वा...
World
नवदेहली। पुनः महङ्गानां भारः सामान्यजनस्य उपरि पतितः अस्ति। एलपीजी मूल्यानि वर्धितानि सन्ति । अस्मिन् समये घरेलुगैसस्य मूल्यं...
नवदेहली। भारतं विश्वस्तरीयं क्षेपणास्त्रप्रौद्योगिकीगृहं वर्तते, तत्र सर्वविधप्रक्षेपणानि सन्ति । एतानि क्षेपणास्त्राणि देशस्य रक्षणाय पूर्णतया समर्थाः सन्ति ।...
विश्वस्य समक्षं नूतनं खतरा आगतं यत् कोरोनामहामारीतः महता कष्टेन पुनः स्वस्थः अभवत्। वस्तुतः वैज्ञानिकाः रूसदेशे ४८ सहस्रवर्षेभ्यः...
अमेरिकी रक्षाविभागस्य पञ्चकोणस्य प्रतिवेदने चीनदेशः कथं अमेरिकादेशं विश्वस्य बृहत्तमा महाशक्तिः इति आव्हानं दातुम् इच्छति इति उक्तम्अत एव...
संयुक्तराष्ट्रसङ्घस्य अनुसारं आगामिसप्ताहे विश्वस्य जनसंख्या अष्टार्बं यावत् भवितुं गच्छति। संयुक्तराष्ट्रसङ्घस्य जनसंख्याविभागेन उक्तं यत् आगामिषु दशकेषु जनसंख्यायाः वृद्धिः...
-अनेकेषु मापदण्डेषु स्वास्थ्ये सुधारः अभवत्। नवदेहली। कुपोषितभारतीयानां संख्या १५ वर्षेषु २४.७८ कोटिभ्यः २२.४३ कोटिपर्यन्तं न्यूनीभूता अस्ति। ५...
इस्लामाबाद। पाकिस्ताने मानसूनवृष्टिः प्रलयरूपेण परिणता अस्ति। समीपस्थे देशे वर्षायाः स्थितिः अस्ति यत् एतेन बहुवर्षेभ्यः अभिलेखाः भङ्गिताः सन्ति...