जयपुरम्, डॉ. अल्पनाशर्मा। विश्वपर्यावरणदिवसम् उपलक्ष्य सञ्जयशिक्षकप्रशिक्षणमहाविद्यालयस्य जयपुरस्य शिक्षाशास्त्रविभागे ‘राष्ट्राय वृक्षारोपणम्’ इति विषये ०५.०६.२०२३ तमे दिनाङ्के भाषणप्रतियोगिता आयोजिता,...
राज्यम्
हरिद्वार: । हरिद्वारस्य तीर्थनगरस्य अपि सौन्दर्यीकरणाय सज्जता आरब्धा अस्ति। मुख्यमंत्री पुष्कर सिंह धामी नवीन जिला दंडाधिकारी धीरज...
संस्कृतकारणात् सम्पूर्णे जगति वसुधैव कुटुम्बकम् इति भावः विकसितोभवत् —“कुलपति: प्रो.दिनेशचन्द्रशास्त्री” ।। कस्यापि कार्यक्रमस्य निर्वहणार्थं पूर्वयोजना आवश्यकी अस्ति,...
लखनऊ, शशिकान्तः । जूनमासे उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२३ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य प्रत्येकं क्षेत्रं स्पृशन्तीं देववाणीं शिक्षितुं विद्यालयेषु विरामकाले सति छात्रा...
इंदौर: । ओटीटी, सोशल मीडिया, चलच्चित्रेषु च यत् अश्लीलवाक्यं प्रचलति तस्य विषये इन्दौरनगरे व्याख्यानस्य आयोजनं कृतम् ।...
लखनऊ । उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः धार्मिकस्थानेषु लाउडस्पीकरविषये कठोरनिर्देशं दत्तवान्। सः अवदत् यत् प्रतिबन्धः अस्ति चेदपि लाउडस्पीकरस्थापनं...
प्राचार्येण राधामोहनदासेन गायत्रीमन्त्रस्य अक्षरश: व्याख्यानं कृतं ऋषिकेश, कुलदीपमैन्दोला। टिहरीजनपदान्तर्गते श्रीराघवाचार्यद्वारास्थापिते शतवर्षपुरातने श्रीदर्शनमहाविद्यालये आयोक्ष्यमाणे उपनयनसंस्कारस्य क्रमे प्रातर्बेलायां सङ्कल्पपूर्वकं...
डॉ. दिनेश चौबे। उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेमासस्य चतुर्विंशतितमेदिनाङ्के बुधवासरे प्रातः एकादशवादने विक्रमकीर्तिमन्दिर-देवासमार्गपरिसरस्य सभागारे समायोजितःआसीत्। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य...
पटना उच्चन्यायालयेन राजदस्य पूर्वझंझारपुरविधायकस्य गुलाबयादवस्य विरुद्धं दानापुरन्यायालये एकया महिलायाः बलात्कारस्य कथितस्य शिकायतया प्रकरणस्य अग्रे कार्यवाही स्थगितवती। अस्मिन्...
यूपी नगरस्य मिर्जापुर मण्डले प्रेमजिहादस्य प्रकरणं प्रकाशितम् अस्ति, यत्र आरिफखानः अभयमिश्ररूपेण अभिनयं कृत्वा प्रथमं विवाहितां महिलां प्रेमजाले...