काठमांडू: । नेपाले हिन्दुनां बौद्धानां च जनसंख्या क्रमशः ०.१५ तथा ०.७९ प्रतिशतं न्यूनीभूता, मुस्लिम-ईसाई-समुदाययोः जनसंख्यायां क्रमशः ०.६९,...
अन्तरराष्ट्रीयवार्ता
विश्वस्वास्थ्यसङ्गठने दबावसमूहानां, केचन देशाः च पुलिसस्थानकानि चालयन्ति इति उदाहरणानि पूर्वं बहुषु अवसरेषु प्राप्तानि सन्ति । विशेषतः Covid-19...
प्रधानमन्त्री श्री नरेन्द्र मोदी तथा आस्ट्रेलियाप्रधानमन्त्री एन्थोनी अल्बानीज इत्यनेन बुधवासरे द्विपक्षीयवार्ता कृता। अस्मिन् काले प्रधानमन्त्रिणा आस्ट्रेलियादेशस्य मन्दिरेषु...
पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानस्य न्यायिकसङ्कुलस्य हिंसासम्बद्धेषु अष्टसु प्रकरणेषु इस्लामाबाद आतङ्कवादविरोधी न्यायालयेन जमानतः प्राप्तः। अपरपक्षे इस्लामाबाद नगरस्य उत्तरदायित्वन्यायालयेन मंगलवासरे...
जापानदेशस्य हिरोशिमानगरे जी-७ शिखरसम्मेलने भागं गृहीत्वा प्रधानमन्त्री नरेन्द्रमोदी आस्ट्रेलिया इण्डोनेशिया देशयोः समीपे प्रशान्तमहासागरे स्थितं द्वीपदेशं पापुआ न्यूगिनीनगरं...
दक्षिणपूर्वे युक्रेनदेशस्य ज़ापोरिझ्झ्या परमाणुविद्युत्केन्द्रे रूसदेशेन द्रुतगत्या क्षेपणास्त्रैः ड्रोन्यानेन च आक्रमणं कृतम् अस्ति । अनेन परमाणुसंयंत्रस्य पृथक्करणं कृत्वा...
हिरोशिमा । प्रधानमन्त्रिणा नरेन्द्रमोदी विश्वस्य सप्तसमृद्धतमानां शक्तिशालिनां च देशानाम् आह्वानं कृतवान् यत् ते रूस-युक्रेनयोः द्वन्द्वस्य समाप्त्यर्थं भगवतः...
प्रधानमन्त्री नरेन्द्रमोदी युक्रेनदेशस्य राष्ट्रपतिं वोलोडिमिर् जेलेन्स्की इत्यनेन सह मिलितवान्। जापानदेशस्य हिरोशिमानगरे जी-७ शिखरसम्मेलनस्य पार्श्वे एव एषा समागमः...
जापानदेशे जी-७-देशानां प्रचलति शिखरसम्मेलनेन चीनदेशः एतावत् क्रुद्धः अस्ति यत् तस्य प्रतिक्रियारूपेण मध्य एशियायाः पञ्चानां देशानाम् नेतारं आहूय...
प्रधानमन्त्री नरेन्द्रमोदी युक्रेन राष्ट्रपतिं वोलोडिमिर् जेलेन्स्की इत्यनेन सह मिलितवान्। जापानदेशस्य हिरोशिमा जी-७ शिखरसम्मेलनस्य पार्श्वे एव एषा समागमः...