March 19, 2024

अन्‍तरराष्‍ट्रीयवार्ता

वॉशिंगटनम् । दक्षिण एशियायां भारतस्य बृहत्तमः भागीदारः इति वर्णयन् अमेरिकीराष्ट्रपतिः जो बाइडेनस्य प्रशासनेन उक्तं यत् सः नवीदिल्ली...
तेहरान: । शनिवासरे पाकिस्तानसमीपस्थे ईरानदेशस्य दक्षिणपूर्वक्षेत्रे अज्ञातबन्दूकधारिभिः ९ जनाः मारिताः। अस्य कारणात् पुनः द्वयोः देशयोः मध्ये तनावः...
इजरायल-हमास युद्धस्य मध्ये इजरायलस्य कृते अतीव विशेषः दिवसः आसीत् । दक्षिण आफ्रिकादेशः अन्तर्राष्ट्रीयन्यायालये (ICJ) तस्य विरुद्धं पराजयस्य...
नवदेहली। प्रत्येकं समये इव भारतं क्षुधार्तानाम् अफगानिस्तानानां साहाय्यार्थं अग्रे आगतः। भारतस्य समीपस्थः देशः अफगानिस्तानः चिरकालात् हिंसायाः आतङ्कवादस्य...
जिनेवा। संयुक्तराष्ट्रसङ्घस्य (UNSC) अर्थात् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भारतस्य स्थायीसदस्यतायाः विषयः पुनः उत्पन्नः अस्ति । भारतस्य स्थायिरूपेण परिषदे न...
– पाकिस्तानस्य अनन्तरं इरान्-देशः ४ लक्षं अफगानिस्तानी दृष्टिम् अस्थापयन् इजरायल-हमास युद्धे यदा इस्लामिक देशाः फिलीस्‍तीन देशे मुसलमानानां...
बीजिंग। चीनदेशस्य केषुचित् भागेषु तापमानस्य न्यूनतायाः पूर्वानुमानं दृष्ट्वा शीततरङ्गस्य कृते ‘नीलसंकेतसूचना’ (सचेतना) प्रसारितकृता अस्ति। राष्ट्रीयमौसमविज्ञानकेन्द्रस्य (एनएमसी) अनुसारं...