अंतरराष्‍ट्रीयवार्ता:

काठमाण्डौ। नेपाल काठमाण्डौ एकः बृहत् दुर्घटना अभवत्। बुधवासरे त्रिभुवन-अन्तर्राष्ट्रीयविमानस्थानके उड्डयनसमये सौर्य-विमानसेवाया: विमानं दुर्घटितम्। द काठमाण्डू पोस्ट्-पत्रिकायाः ​​प्रतिवेदनानुसारं...
नव देहली। इथियोपियादेशे: प्रचण्डवृष्ट्या महती विनाशः अभवत् । अत्रत्ये दूरस्थे क्षेत्रे वर्षाकारणेन भूस्खलने १४६ जनाः मृताः। अस्य...
कीव:। अमेरिकीराष्ट्रपतिनिर्वाचनाय केवलं कतिपयानि सप्ताहाणि अवशिष्टानि सन्ति। एकतः वर्तमानराष्ट्रपतिः जो बाइडेन्: इत्यस्य उपरि राष्ट्रपतिपदस्य दौडतः बहिः गन्तुं...
नव देहली। रूसीसेनायाः सेवां कुर्वतां भारतीयनागरिकाणां पुनरागमनविषये देहली:मास्कोनगरयोः मध्ये वार्ता प्रचलति। सेनायाः सेवां कुर्वतां युवानां परिवाराः बलात्...
अस्मिन् वर्षे नवम्बरमासे अमेरिकादेशे राष्ट्रपतिनिर्वाचनं भविष्यति। वर्तमानकाले डेमोक्रेटिकपक्षस्य उम्मीदवारी राष्ट्रपतिः जो बाइडेन् अस्ति । अपरपक्षे पूर्वराष्ट्रपतिः डोनाल्ड...
यूएई प्रधानमन्त्री मोहम्मद बिन् रशीद अल मक्तूमस्य पुत्री दुबई राजकुमारी च शेखा माहरा बिन्त इत्यस्याः पतिना सार्वजनिकरूपेण...
ओटावा। भारतीयमूलस्य कनाडादेशस्य सांसदः डोनाल्ड ट्रम्पस्य उपरि घातकप्रहारस्य अनन्तरं जस्टिन ट्रुडो इत्यस्मै चेतावनीम् अददात्। सः उक्तवान् यत्...
बीजिंग। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः रविवासरे पेन्सिल्वेनियादेशस्य: बटलर्नगरे: निर्वाचनसभायां आक्रमणं कृतवान्, यस्मिन् गोलिका ट्रम्पस्य कर्णं विदारितवती। ट्रम्पस्य कर्णयोः...