प्राचार्येण राधामोहनदासेन गायत्रीमन्त्रस्य अक्षरश: व्याख्यानं कृतं ऋषिकेश, कुलदीपमैन्दोला। टिहरीजनपदान्तर्गते श्रीराघवाचार्यद्वारास्थापिते शतवर्षपुरातने श्रीदर्शनमहाविद्यालये आयोक्ष्यमाणे उपनयनसंस्कारस्य क्रमे प्रातर्बेलायां सङ्कल्पपूर्वकं...
धर्म-ज्योतिषम्
-प्रथमवारं राज्यस्य ३२ वृद्धाः तीर्थयात्रिकाः विमानेन प्रयागराजं प्रति प्रस्थिताः भोपाल: । मुख्यमन्त्री शिवराजसिंहचौहानः अवदत् यत् अस्माकं सर्वकारेण...
अयोध्याराम मन्दिराय १० कोटि-रूप्यकाणि दातुं प्रतिज्ञां कुर्वन्तु पटना ऐतिहासिक तीर्थकेन्द्रस्य तिरुपतिबालाजीमन्दिरस्य अनन्तरं अधुना पटना महावीरमन्दिरं द्वितीयस्थानं प्राप्तवान्,...
नवदेहली। भारतीयपुरातत्वसर्वक्षणेन (ASI) अद्यतनेन अध्ययनेन ज्ञातं यत् रुद्रप्रयागस्य तुङ्गनाथमन्दिरं किञ्चित् तिर्यक् अस्ति । मन्दिरं प्रायः पञ्चषड् डिग्रीपर्यन्तं...
नवदेहली। वाराणस्याम् ज्ञानवापीपरिसर मध्ये प्राप्तस्य कथितस्य शिवलिंगस्य वैज्ञानिक सर्वक्षण सम्बद्धस्य याचिकायाः श्रवणार्थं सर्वोच्चन्यायालयेन सहमतिः कृता अस्ति ।...
हिन्दुपञ्चाङ्गानुसारं प्रतिवर्षं ज्येष्ठमासस्य अमावस्यातिथिं वटसावित्रीव्रतं भवति । अस्मिन् वर्षे २०२३ तमस्य वर्षस्य मेमासस्य १९ दिनाङ्के शुक्रवासरे अयं...
– प्रवीण: दुबे अस्माकं जीवनस्य प्रत्येकस्य पक्षस्य समाधानं भारतस्य धर्मग्रन्थेषु, वेदेषु, उपनिषदेषु इत्यादिषु निहितव्यक्तित्वेषु निगूढं भवति, येषु...
नव देहली। यूपी पर्यटनम् : यूपी पर्यटनेन अद्यैव एकां सेवा आरब्धा, यस्य विषये भवन्तः प्रसन्नाः भविष्यन्ति इति...
प्रसिद्धेन तिरुपतिमन्दिरेन एप्रिलमासस्य प्रथमदिनात् आरभ्य नूतनवित्तीयवर्षे कुलराजस्वं ४४११ कोटिरूप्यकाणां संग्रहणस्य लक्ष्यं निर्धारितम् अस्ति। आन्ध्रप्रदेशस्य तिरुपतिमण्डलस्य तिरुमालायां भगवतः...
भोपाल: । मध्यप्रदेशे बुधवासरस्य प्रातःकालादेव हुरियार समूहाः वर्णं फूत्कयन्, पिचकारी रङ्ग सिञ्चनं, गुलाल-प्रलेपं च कुर्वन्तः दृश्यन्ते स्म...