March 19, 2024

धर्म-ज्‍योतिषम्

अयोध्याधाम:। रामलल्लस्य अभिषेकस्य पञ्चदिनानन्तरं अयोध्यानगरस्य श्रीरामजन्मभूमिमन्दिरे रामलल्लस्य दर्शनार्थं भक्तजनसमूहः एकत्रितः अस्ति। अद्य प्रातः अयोध्यायां लघुनीहारः दृष्टः। शीतेऽपि...
वाराणस्‍याम् । ज्ञानवापीप्रकरणे भारतस्य पुरातत्त्वसर्वक्षणस्य (ASI) प्रतिवेदनम् अद्य सर्वैः पक्षैः प्राप्तम्। प्रतिवेदने एतावता प्राप्तविवरणम्। तस्य मते मन्दिरं...
नवदेहली। रामलालस्य प्रतिमायाः अभिषेकस्य ऐतिहासिकसंस्कारद्वारा सनातनाध्यायः अपि देशस्य अर्थव्यवस्थायां योजितः अस्ति । व्यापारिकसङ्गठनानां सर्वे अनुमानाः नष्टाः अभवन्...
नवदेहली। अयोध्याधामस्य श्रीरामजन्मभूमिस्थं नवनिर्मितं भव्यं मन्दिरं धार्मिकपर्यटनक्षेत्रे विकासस्य नूतनं अध्यायं लिखितुं सज्जं वर्तते, तथैव देशस्य विश्वस्य च...
अयोध्‍याधाम: । अयोध्याश्रीराममन्दिरं मंगलवासरे सामान्यजनाय उद्घाटितम्। प्रथमदिने एव सहस्राणि जनाः मन्दिरं प्राप्तवन्तः । एतादृशं विशालं जनसमूहं दृष्ट्वा...
अयोध्‍या। अन्ते देशवासिनां ५०० वर्षाणि प्रतीक्षा समाप्ताः। रामलाला रामनगरं अयोध्यायां निवसति। देशस्य प्रधानमन्त्री पी.एम.नरेन्द्रमोदी श्रीरामजन्मभूमि अन्तः रामलल्लस्य...
नवदेहली। अयोध्यायां भव्यराममन्दिरस्य निर्माणं प्राणप्रतिष्ठासमारोहस्य अन्तर्राष्ट्रीयसङ्गठनं च विषये न्यूजीलैण्ड् पीएम मोदी इत्यस्य प्रशंसकः अभवत्। न्यूजीलैण्ड्देशः अपि प्रधानमन्त्रिणः...
अयोध्यायां २२ जनवरी दिनाङ्के रामलल्लस्य अभिषेकस्य कार्यक्रमः अस्ति अस्य सज्जता पूर्णतया प्रचलति अयोध्या पूर्णतया अलङ्कृता सज्जा च...