June 7, 2023

धर्म-ज्‍योतिषम्

प्राचार्येण राधामोहनदासेन गायत्रीमन्त्रस्य अक्षरश: व्याख्यानं कृतं ऋषिकेश, कुलदीपमैन्दोला। टिहरीजनपदान्तर्गते श्रीराघवाचार्यद्वारास्थापिते शतवर्षपुरातने श्रीदर्शनमहाविद्यालये आयोक्ष्यमाणे उपनयनसंस्कारस्य क्रमे प्रातर्बेलायां सङ्कल्पपूर्वकं...
-प्रथमवारं राज्यस्य ३२ वृद्धाः तीर्थयात्रिकाः विमानेन प्रयागराजं प्रति प्रस्थिताः भोपाल: । मुख्यमन्त्री शिवराजसिंहचौहानः अवदत् यत् अस्माकं सर्वकारेण...
अयोध्याराम मन्दिराय १० कोटि-रूप्यकाणि दातुं प्रतिज्ञां कुर्वन्तु पटना ऐतिहासिक तीर्थकेन्द्रस्य तिरुपतिबालाजीमन्दिरस्य अनन्तरं अधुना पटना महावीरमन्दिरं द्वितीयस्थानं प्राप्तवान्,...
नवदेहली। भारतीयपुरातत्वसर्वक्षणेन (ASI) अद्यतनेन अध्ययनेन ज्ञातं यत् रुद्रप्रयागस्य तुङ्गनाथमन्दिरं किञ्चित् तिर्यक् अस्ति । मन्दिरं प्रायः पञ्चषड् डिग्रीपर्यन्तं...
नवदेहली। वाराणस्‍याम् ज्ञानवापीपरिसर मध्ये प्राप्तस्य कथितस्य शिवलिंगस्य वैज्ञानिक सर्वक्षण सम्बद्धस्य याचिकायाः ​​श्रवणार्थं सर्वोच्चन्यायालयेन सहमतिः कृता अस्ति ।...
हिन्दुपञ्चाङ्गानुसारं प्रतिवर्षं ज्येष्ठमासस्य अमावस्यातिथिं वटसावित्रीव्रतं भवति । अस्मिन् वर्षे २०२३ तमस्य वर्षस्य मेमासस्य १९ दिनाङ्के शुक्रवासरे अयं...
– प्रवीण: दुबे अस्माकं जीवनस्य प्रत्येकस्य पक्षस्य समाधानं भारतस्य धर्मग्रन्थेषु, वेदेषु, उपनिषदेषु इत्यादिषु निहितव्यक्तित्वेषु निगूढं भवति, येषु...
प्रसिद्धेन तिरुपतिमन्दिरेन एप्रिलमासस्य प्रथमदिनात् आरभ्य नूतनवित्तीयवर्षे कुलराजस्वं ४४११ कोटिरूप्यकाणां संग्रहणस्य लक्ष्यं निर्धारितम् अस्ति। आन्ध्रप्रदेशस्य तिरुपतिमण्डलस्य तिरुमालायां भगवतः...
भोपाल: । मध्यप्रदेशे बुधवासरस्य प्रातःकालादेव हुरियार समूहाः वर्णं फूत्कयन्, पिचकारी रङ्ग सिञ्चनं, गुलाल-प्रलेपं च कुर्वन्तः दृश्यन्ते स्म...
Copyright © All rights reserved. | MoreNews by AF themes.