June 7, 2023

स्‍वास्‍थ्‍यम्

नवदेहली। देशे गत २४ घण्टेषु २२५२ जनाः वैश्विकमहामारी कोरोनावायरसं पराजितवन्तः एतेन सह अस्मात् घातकविषाणुतः मुक्तिं प्राप्तवन्तः जनाः...
चीनपक्षिफ्लू H3N8 : चीनदेशे अन्यः वायरसः विनाशं कृतवान् अस्ति। अस्मिन् प्रथमवारं पक्षि-फ्लू रोगेण प्राणान् त्यक्तवान् । विश्वस्वास्थ्यसङ्गठनेन...
अधुना हृदयघातस्य बहवः प्रकरणाः दृष्टाः सन्ति । विवाहेषु हसन्तः, क्रीडन्तः, नृत्यं कुर्वन्तः च स्वस्थजनानाम् हृदयघातेन आकस्मिकं मृत्योः...
अमेरिकादेशस्य शोधकर्तारः अवदन् यत् तेषां मतं यत् मातुः नालस्य अन्तः कोविड्-१९-विषाणुः प्रविष्टस्य कारणेन मस्तिष्कक्षतिः जातः इति शिशुद्वयम्।...
देशेकोरोना वायरसस्य गतिः पुनः एकवारं वर्धमानः अस्ति। प्रतिदिनं नूतनाः प्रकरणाः अभिलेखान् भङ्गयन्ति। केन्द्रीयस्वास्थ्यमन्त्रालयस्य अनुसारं रविवासरे पञ्जीकृताः नूतनाः...
Copyright © All rights reserved. | MoreNews by AF themes.