नव देहली। ग्रीष्मकालीनस्वास्थ्ययुक्तयः : ग्रीष्मकाले तापस्य आघातस्य निर्जलीकरणस्य च समस्या अत्यन्तं सामान्या भवति । एतस्य परिहाराय जलयुक्तं...
स्वास्थ्यम्
नव देहली। स्वास्थ्यमार्गदर्शिका आत्मपरिचर्यायाः आरम्भः भवतः स्वास्थ्ये ध्यानं दत्त्वा भवति। एतदर्थं महत्त्वपूर्णं यत् भवान् स्वस्य नियमितपरीक्षां करोतु,...
नव देहली (New Delhi)। राष्ट्रिय डेङ्गू दिवसः २०२३ भारतस्य अनेकनगरेषु विगतदिनेषु डेंगू प्रकरणानाम् वृद्धिः दृश्यते । डेंगू...
नवदेहली। देशे गत २४ घण्टेषु २२५२ जनाः वैश्विकमहामारी कोरोनावायरसं पराजितवन्तः एतेन सह अस्मात् घातकविषाणुतः मुक्तिं प्राप्तवन्तः जनाः...
चीनपक्षिफ्लू H3N8 : चीनदेशे अन्यः वायरसः विनाशं कृतवान् अस्ति। अस्मिन् प्रथमवारं पक्षि-फ्लू रोगेण प्राणान् त्यक्तवान् । विश्वस्वास्थ्यसङ्गठनेन...
अधुना हृदयघातस्य बहवः प्रकरणाः दृष्टाः सन्ति । विवाहेषु हसन्तः, क्रीडन्तः, नृत्यं कुर्वन्तः च स्वस्थजनानाम् हृदयघातेन आकस्मिकं मृत्योः...
अमेरिकादेशस्य शोधकर्तारः अवदन् यत् तेषां मतं यत् मातुः नालस्य अन्तः कोविड्-१९-विषाणुः प्रविष्टस्य कारणेन मस्तिष्कक्षतिः जातः इति शिशुद्वयम्।...
देशेकोरोना वायरसस्य गतिः पुनः एकवारं वर्धमानः अस्ति। प्रतिदिनं नूतनाः प्रकरणाः अभिलेखान् भङ्गयन्ति। केन्द्रीयस्वास्थ्यमन्त्रालयस्य अनुसारं रविवासरे पञ्जीकृताः नूतनाः...
अद्यत्वे मनुष्यः मोबाईलफोनं विना स्वजीवनस्य कल्पनामपि कर्तुं न शक्नोति। विपणात् शाकं क्रयणं वा शॉपिङ्गं कुर्वन् भुक्तिः वा,...
H3N2 प्रकोप कोरोना महामारीपश्चात् अधुना H3N2 वायरसस्य प्रकोपः वर्धमानः अस्ति। देशस्य अनेकेषु राज्येषु अस्य प्रकरणाः निरन्तरं वर्धन्ते...