India

नवदेहली। एप्पल् भारते अतीव शीघ्रमेव iPad इत्यस्य निर्माणं आरभते। कम्पनी अतीव शीघ्रमेव भारते अस्य कार्यस्य कृते निर्माणसाझेदारं...
कर्णवती । गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः रविवासरे कर्णवती (अहमदाबाद) नगरे रथयात्रायाः मार्गे स्वर्णं झाडयितुं ‘पहिन्द’ संस्कारं कृत्वा भगवान्...
– युद्धस्य नित्यं परिवर्तनशीलस्य स्वरूपस्य कारणात् सुरक्षाक्षेत्रे आव्हानानां निवारणं कर्तव्यं भविष्यति। – जनरल द्विवेदी सुरक्षाक्षेत्रे आधुनिकं उदयमानं...
– आरबीआई ने वार्षिक प्रतिवेदन जारी किया भारतीयरिजर्वबैङ्केन २०२३-२४ वित्तवर्षस्य वार्षिकप्रतिवेदनं प्रकाशितम्। केन्द्रीयबैङ्केन (आरबीआई) एप्रिलमासात् आरभ्य चालूवित्तवर्षे...
– तृतीयपरिक्रमायाः अनन्तरं शीर्षस्थानं प्राप्तवान् भारतीयः ग्राण्डमास्टरः आर प्राग्नानन्धा नॉर्वे शतरंजप्रतियोगितायां विश्वस्य प्रथमक्रमाङ्कस्य मैग्नसकार्ल्सेन् इत्यस्य उपरि प्रथमवारं...
भारतं प्रत्यक्षविदेशीयनिवेशस्य (FDI) स्तरस्य अपि उत्तमं प्रदर्शनं कुर्वन् अस्ति, न केवलं प्रत्यक्षविदेशीयनिवेशे अपितु भारतं विदेशीयविनिमयभण्डारस्य दृष्ट्या अपि...
नवदेहली। काङ्ग्रेसनेता राहुलगान्धी शनिवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य उपरि प्रत्यक्षं आक्रमणं कृत्वा अवदत् यत् मोदीमहोदयः तस्य प्रश्नेभ्यः भीतः...
नवदेहली । निशा दहिया शुक्रवासरे पेरिस् ओलम्पिकक्रीडायाः योग्यतां प्राप्तवती। निशा पेरिस्-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवती पञ्चमी भारतीयमहिलामल्लः अस्ति ।...