June 7, 2023

India

नव देहली। भारते लोकतन्त्रस्य स्वास्थ्यविषये उत्थापितानि चिन्तानि अङ्गीकृत्य अमेरिकादेशेन भारतं जीवन्तं लोकतन्त्रम् इति प्रतिपादितम्। भारतं प्रधानमन्त्री नरेन्द्रमोदी...
नवदेहली । केन्द्रे सत्ताधारी नरेन्द्रमोदीसर्वकारः अर्थात् भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रिय लोकतांत्रिक गठबन्धनसर्वकारस्य ९ वर्षाणि प्रायः सम्पन्नानि सन्ति। तथा...
– ललित गर्ग: उन्नतकृषेः नूतनः अध्यायः भारते लिख्यते । आत्मनिर्भरस्य भारतस्य आधारनिर्माणे कृषिः आधारः भविष्यति। भारतं केवलं...
नवदेहली। धनपरामर्शदातृसंस्थायाः नाइट् फ्रैङ्क् इत्यनेन प्रकाशितेन प्रतिवेदनेन उक्तं यत् २०२२ तमे वर्षे ३० मिलियन डॉलरात् अधिकसम्पत्त्याः अतिधनवन्तः...
पाकिस्तानमूलस्य कनाडादेशीयव्यापारिणः तहव्वुर राणा इत्यस्य भारते प्रत्यर्पणस्य अनुमतिः अमेरिकादेशेन दत्ता। २००८ तमे वर्षे मुम्बई महानगरे आतङ्कवादीनां आक्रमणेषु...
प्रतिवर्षं अमेरिकीविदेशविभागः विश्वस्य विभिन्नेषु देशेषु ‘धार्मिकस्वतन्त्रतायाः स्थितिः’ इति विषये प्रतिवेदनं प्रकाशयति । अस्मिन् समये अपि एतत् प्रतिवेदनं...
स्टॉकहोम। स्वीडनस्य राजधानी स्टॉकहोम्आयोजितस्य यूरोपीयसङ्घ इण्डो-प्रशान्त मन्त्रिमण्डलस्य पार्श्वे विदेशमन्त्री एस जयशङ्करः लाट्विया, आस्ट्रिया, फ्रांस्, बेल्जियम, रोमानिया, साइप्रस्...
मुंबई। चलचित्रस्य अभिनेत्री अदाशर्मा अद्यकाले स्वस्य चलच्चित्रस्य ‘द केरल स्टोरी’ इत्यस्य सफलतां आनन्दयति, परन्तु तदन्तरे अभिनेत्री निर्देशकः...
नवदेहली। देशे गत २४ घण्टेषु २२५२ जनाः वैश्विकमहामारी कोरोनावायरसं पराजितवन्तः एतेन सह अस्मात् घातकविषाणुतः मुक्तिं प्राप्तवन्तः जनाः...
Copyright © All rights reserved. | MoreNews by AF themes.