विशेषकथा

जम्मू-कश्मीरस्य कर्नल अंशुजामवालः १७ जुलै दिनाङ्के भारतीयसेनायाः परिचालनवायुरक्षा-एककस्य कमानं दत्तवती प्रथमा महिलासेना-अधिकारी अभवत् । महिलासशक्तिकरणं नूतनानि ऊर्ध्वतानि...
कर्णवती । गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः रविवासरे कर्णवती (अहमदाबाद) नगरे रथयात्रायाः मार्गे स्वर्णं झाडयितुं ‘पहिन्द’ संस्कारं कृत्वा भगवान्...
देहरादून । मानसूनस्य आरम्भेण भक्तानां तनावः अपि भवितुं आरब्धः अस्ति । चढममार्गे, पर्वतीयजिल्हेषु च वर्षाकारणात् केदारनाथ, बद्रीनाथ,...
– डॉ. मयंक चतुर्वेदी प्राचीनज्ञानस्य विज्ञानस्य च समृद्धभाषायाः संस्कृतस्य सम्मानं कृत्वा दैनन्दिनजीवने स्वीकर्तुं आह्वानं कुर्वन् अद्य प्रधानमन्त्री...
– डॉ. मयंक चतुर्वेदी अखिलभारतीयमजलिस-ए-इत्तेहादुल मुस्लिमीन (एआईएमआईएम) प्रमुखः हैदराबादस्य सांसदः च असदुद्दीन ओवैसी इत्यनेन २५ जून मंगलवासरे...
भारतं प्रत्यक्षविदेशीयनिवेशस्य (FDI) स्तरस्य अपि उत्तमं प्रदर्शनं कुर्वन् अस्ति, न केवलं प्रत्यक्षविदेशीयनिवेशे अपितु भारतं विदेशीयविनिमयभण्डारस्य दृष्ट्या अपि...
गाजा – इजरायलसेना मध्यगाजानगरे विशालं विमानप्रहारं कृतवती अस्ति। अस्मिन् आक्रमणे २० जनाः मृताः, प्रायः महिलाः बालकाः च...