नवदेहली। पूर्वोत्तरे मणिपुरराज्ये प्रायः चतुर्थांशमासं यावत् प्रचलति जातीयहिंसा समाप्तिनाम न गृह्णाति। आलम् अस्ति यत् अधुना भारतीयसैनिकाः अपि...
देश:
नवदेहली। ओडिशा बालासोरे रेलदुर्घटना सम्पूर्णं देशं कम्पितवान् अस्ति। अस्मिन् दुर्घटने शतशः जनाः प्राणान् त्यक्तवन्तः, सहस्राणि जनाः घातिताः...
नव देहली। भारते लोकतन्त्रस्य स्वास्थ्यविषये उत्थापितानि चिन्तानि अङ्गीकृत्य अमेरिकादेशेन भारतं जीवन्तं लोकतन्त्रम् इति प्रतिपादितम्। भारतं प्रधानमन्त्री नरेन्द्रमोदी...
इंदौर: । ओटीटी, सोशल मीडिया, चलच्चित्रेषु च यत् अश्लीलवाक्यं प्रचलति तस्य विषये इन्दौरनगरे व्याख्यानस्य आयोजनं कृतम् ।...
नवदेहली। ओडिशा बालासोर-मण्डले घोरः रेलदुर्घटना देशे विश्वे च सर्वान् स्तब्धं कृतवान् । अस्मिन् रेलदुर्घटने एतावता २७५ जनाः...
नवदेहली। रेलदुर्घटनासंकटकाले शीघ्रं कुशलं च कार्यवाही कृत्वा प्रधानमन्त्री नरेन्द्रमोदी ओडिशा मुख्यमन्त्री नवीनपटनायकं धन्यवादं दत्तवान्। मुख्यमन्त्रीकार्यालयेन निर्गतेन वक्तव्ये...
नवदेहली। ओडिशा रेलदुर्घटने मृतानां संख्या २७५ अभवत् । अद्यापि विभिन्नेषु चिकित्सालयेषु ४०० यात्रिकाः चिकित्सां कुर्वन्ति। तस्मिन् एव...
जम्मू-कश्मीरस्य राजौरीमण्डले शुक्रवासरे प्रातःकाले सुरक्षाबलैः सह मुठभेड़ेन एकः आतङ्कवादी मृतः। सेनासम्बद्धाः अधिकारिणः अस्य विषये सूचनां दत्तवन्तः ।...
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी त्रिराष्ट्रयात्रायाः अनन्तरं दिल्लीनगरस्य पालमविमानस्थानकं प्राप्तवान्। तस्य विमानं प्रातः ५:१० वादनस्य समीपे अवतरत् । पालम-विमानस्थानकस्य...