March 19, 2024

देश:

नवदेहली।राजकीयमहिन्द्रामहाविद्यालये संस्कृतप्रमाणपत्रवितरणम्के न्द्रीयसंस्कृतविश्वविद्यालयदिल्लीद्वारा सम्पूर्णे भारते अनौपचारिकरूपेण संस्कृतपाठ्यक्रम: संस्कृतशिक्षणाय च संस्कृतस्य प्रचाराय प्रसाराय सञ्चाल्यते । यस्मिन् 104 केन्द्राणि...
नव देहली। एम.बी.पी.जी.राजकीयस्नातकोत्तरमहाविद्यालये अभवत्संस्कृतभारत्या: संस्कृतसम्भाषणशिबिरस्य समापनम्। कार्यक्रमाध्यक्ष: एम.बी.पी.जी.महाविद्यालयस्य प्राचार्य: प्रो.एन.एस.बनकोटी उक्तवान् यत् संस्कृत भाषा अतीव शुद्धा, परिष्कृता,...
नव देहली। भारतीयजनता दलेन लोकसभानिर्वाचनार्थं ७२ प्रत्याशीनां द्वितीयसूची बुधवासरे प्रकाशिता। अनेन प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाहयोः गृहराज्ये गुजरातनगरे...
नव देहली। निर्वाचन आयुक्तस्य अरुणगोयलस्य: राजीनामा अनुपचन्द्रपाण्डेयस्य सेवानिवृत्तेः अनन्तरं लोकसभानिर्वाचन २०२४ पूर्वं रिक्तपदद्वयं पूरयितुं प्रक्रिया त्वरिता अभवत्।...
नव देहली। शाकस्य राजा ‘आलू’ फागुनमासे तीव्रमहङ्गानि सम्मुखीभवति। विपण्येषु आलूमूल्यानि दिने दिने वर्धन्ते। वर्षत्रयं यावत् आलूहानिग्रस्तानां कृषकाणां...
गुरुग्राम:। प्रधानमन्त्री नरेन्द्रमोदी गुरुग्रामे द्वारकाद्रुममार्गस्य हरियाणाभागस्य: उद्घाटनं कृतवान्। द्रुतमार्गस्य उद्घाटनात् पूर्वं पीएम गुरुग्रामे भव्यं रोड शो अपि...
नवदेहली। महिलाः सशक्ताः स्वाश्रिताः च कर्तुं अद्य अन्यः उपक्रमः कृतः । वस्तुतः देहली: आयोजिते ‘सशक्तमहिलाविकसितभारतकार्यक्रमे’ प्रधानमन्त्री नरेन्द्रमोदी...
नव देहली। निर्वाचनआयोगे आयुक्तद्वयस्य नियुक्तेः विषयः सर्वोच्चन्यायालयं: प्राप्तवान्। अरुणगोयलस्य: त्यागपत्रस्य अनन्तरं केन्द्रसर्वकारः अस्मिन् सप्ताहे आयुक्तद्वयं नियुक्तुं शक्नोति...
नव देहली। हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् (एचएएल) अस्य मासस्य अन्ते यावत् स्वदेशीयस्य: एलसीए तेजस् इत्यस्य उन्नतसंस्करणस्य तेजस् एमके-१ए...
कोलकात्ता:। लोकसभानिर्वाचनं दृष्ट्वा तृणमूलकाङ्ग्रेस अर्थात् टीएमसी पश्चिमबङ्गस्य: सर्वेषां ४२ लोकसभासीटानां कृते स्वस्य उम्मीदवारानाम् नाम घोषितवती अस्ति। टीएमसी...