आर्थिकवार्ता:

नव देहली। वित्तमन्त्री निर्मलासीतारमणस्य बजटभाषणेन सह शेयरबजारः तेजीमार्गे प्रचलितुं आरब्धः अस्ति। सेन्सेक्सः १८० अंकानाम् कूर्दनं कृत्वा ८०६८२...
नव देहली। केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः मंगलवासरे संसदे मोदीसर्वकारस्य ३.० इत्यस्य बजटं प्रस्तुतं कुर्वती अस्ति। विशेषः अस्ति यत्...
नव देहली। मोदी ३.० इत्यस्य प्रथमं पूर्णं बजटं कृषकाणां महिलानां च विषये केन्द्रितं भवेत्। वस्तुतः भाजपा आगामिविधानसभानिर्वाचनात्...
नव देहली। समृद्धतमस्य उद्योगपतिस्य मुकेश अम्बानी इत्यस्य कम्पनी रिलायन्स् जियो देशस्य प्रसिद्धा दूरसंचारकम्पनी अस्ति । अधुना एव...
नव देहली। भारतस्य द्वितीयस्य बृहत्तमस्य सूचनाप्रौद्योगिकीकम्पन्योः इन्फोसिस् इत्यस्य भागाः परिणामानन्तरं उड्डीयन्ते। अद्य बीएसई इत्यस्य प्रारम्भिकव्यापारे इन्फोसिस् इत्यस्य...
मुम्बई। अभिलेख उच्चस्थाने उद्घाटनस्य अनन्तरं अधुना विपण्यं क्षयस्य मार्गे अस्ति । इन्फोसिस्, एच् सी एल टेक्, टीसीएस,...
नव देहली। अद्य गुरुवासरे माइक्रोकैप् कम्पनी लोटस् चॉकलेट् इत्यस्य शेयर्स् केन्द्रीकृताः सन्ति। अद्य कम्पनीयाः भागाः ५% उच्चपरिपथं...