नव देहली। हरियाणा-पञ्जाब शम्भु सीमायां विरोधं कुर्वन्तः कृषकान् विकीर्णं कर्तुं शुक्रवासरे पुलिस अश्रु गैसस्य उपयोगं कृतवान्। कृषकाः...
राज्यम्
नव देहली। शिवसेना-नेतृणा पुष्टिः कृता यत् देवेन्द्र फडणवीस नेतृत्वेन महायुति-२.०-सर्वकारे उपमुख्यमन्त्री-भूमिकायाः विषये दलस्य प्रमुखः एकनाथशिण्दे शीघ्रमेव निर्णयं...
नव देहली। नोएडानगरस्य अनन्तरं अधुना पञ्जाब-देशस्य कृषकाः श्वः डिसेम्बर्-मासस्य ६ दिनाङ्के देहली-गन्तुं घोषितवन्तः । अपरपक्षे संयुक्त किसानमोर्चा...
नव देहली। महाराष्ट्रे पुनः एकवारं भाजपाविधायकदलस्य नेता देवेन्द्र फडणवीसस्य शिरसि मुख्यमन्त्रीमुकुटं स्थापितं भविष्यति। अद्य सायं मुम्बईनगरे आयोजिते...
नव देहली। पंजाबस्य रूपनगरमण्डलस्य तख्तकेसगढसाहबस्य बहिः कड़ा सुरक्षायाः मध्यं गुरुवासरे शिरोमणि अकालीदलस्य सुखबीरसिंह बादलः ‘सेवादरी’ प्रदर्शनं कृतवान्।...
पौडीजनपदे। उत्तराखण्डसंस्कृत-अकादमी सम्पूर्णे राज्ये द्विदिवसीयसंस्कृतछात्रप्रतियोगितानां आयोजनं कृतवती, यस्मिन् गतबुधवासरे पौडीगढ़वालस्य जिलास्तरीयसंस्कृतछात्रप्रतियोगितायां सरस्वतीशिशुविद्यामन्दिरस्य जानकीनगरे कण्वनगरीकोटद्वारे प्रथमदिने कनिष्ठवर्गप्रतियोगितानां आयोजनं...
नव देहली। महाराष्ट्रे पूर्वं ४ राजनैतिकदलानि आसन्, परन्तु शिवसेना-नकपा-योः विभाजनस्य कारणात् ६ दलाः निर्वाचन-क्रीडायां सन्ति । इदानीं...
चण्डीगढ। पंजाब-भाजपा-अध्यक्षस्य पूर्व-अध्यक्षः सुनील-जाखरः पञ्जाब-देशस्य समस्यानां समाधानं न कृत्वा काङ्ग्रेस-आम-आदमी-पक्षयोः सर्वकारयोः आरोपं कृतवान् । भाजपाप्रदेशाध्यक्षपदात् किमर्थं राजीनामा...
नव देहली। ऊर्जायाः रक्षणं ऊर्जायाः उत्पादनम् इति राज्यपालः मङ्गुभाई पटेलः अवदत् । अतः बालकानां कृते बाल्यकालात् एव...