“पूर्वमध्यमापरीक्षायां जयपपनै 87.4% च उत्तरमध्यमापरीक्षायां अजयकैन्थोला 82.4 अंकै: सह राज्ये प्रथमस्थाने” परिषदः सचिवः डॉ. वाजश्रवा-आर्यः उत्तीर्णछात्राणां अभिभावकानां...
Uncategorized
पाकिस्तानराजनैतिकपङ्क्तिः – पाकसेनाकानूनस्य आधिकारिकगुप्तकानूनस्य च अन्तर्गतं दण्डस्य गम्भीराः प्रावधानाः सन्ति। अस्य अन्तर्गतं इमरानखानस्य, तस्य समर्थकानां, कार्यकर्तृणां च...
बाङ्गला म्यान्मार तटयोः मोचा-चक्रवातस्य आघातः अभवत् । म्यान्मार बाङ्गला तटीयक्षेत्रेषु महती विनाशः अभवत् । सहस्राणि वृक्षाः उत्पाटिताः...
प्रधानमन्त्री नरेन्द्रमोदी कर्नाटकभ्रमणम् । पीएम मोदी श्री मधुसूदन साई चिकित्सा विज्ञानतथा शोधसंस्थानस्य उद्घाटनं कृतवान्। तदनन्तरं सः बेङ्गलूरु...
देहली नगरस्य पूर्व उपमुख्यमन्त्री मनीष सिसोडिया महोदयस्य कष्टानि अधिकानि वर्धितानि सन्ति । देहलीनगरस्य राउस् एवेन्यू न्यायालयेन बुधवासरे...
नव देहली। मद्यघोटाले गृहीतः देहलीनगरस्य पूर्वउपमुख्यमन्त्री मनीषसिसोदिया कष्टानां सामनां कुर्वन् अस्ति। देहलीनगरस्य राउस् एवेन्यू न्यायालयेन केन्द्रीयजागृतिब्यूरो (सीबीआई)...
मद्यघोटालप्रकरणे गृहीतस्य देहली पूर्वस्य उपमुख्यमन्त्री मनीषसिसोदिया इत्यस्य ५ दिवसीयस्य रिमाण्ड् समाप्तस्य शनिवासरे अपराह्णे राउस् एवेन्यू न्यायालये सीबीआइ...
पीएम मोदी इत्यनेन लिंगायतराजनैतिकव्यक्तिनां प्रशंसा राज्ये भाजपायाः कृते भिन्नः कोणः सृजति। पीएम मोदी अपि लिंगायतसमुदायात् आगतानां काङ्ग्रेसनेतृणां...
सकलराष्ट्रीयउत्पाद अग्रिमानुमानं चालूवित्तीयवर्षस्य सकलराष्ट्रीयउत्पादवृद्धिदरस्य अनुमानं अद्य केन्द्रसर्वकारेण निर्गतं भविष्यति। आरबीआइ संस्थायाः अनुसारं २०२२-२३ वित्तवर्षस्य वृद्धि-दरः ६.८ प्रतिशतं...
भोपाल: । मध्यप्रदेशस्य गृहमन्त्री डॉ. नरोत्तममिश्रः अद्य अवदत् यत् राष्ट्रियजागृतिसंस्थायाः (एनआईए) निवेशानां आधारेण इन्दौरपुलिसः सरफराजनामकं संदिग्धं गृहीतवान्।...