June 7, 2023

sanskritvarta

नवदेहली। पूर्वोत्तरे मणिपुरराज्ये प्रायः चतुर्थांशमासं यावत् प्रचलति जातीयहिंसा समाप्तिनाम न गृह्णाति। आलम् अस्ति यत् अधुना भारतीयसैनिकाः अपि...
जयपुरम्, डॉ. अल्पनाशर्मा।  विश्वपर्यावरणदिवसम् उपलक्ष्य सञ्जयशिक्षकप्रशिक्षणमहाविद्यालयस्य जयपुरस्य शिक्षाशास्त्रविभागे ‘राष्ट्राय वृक्षारोपणम्’ इति विषये ०५.०६.२०२३ तमे दिनाङ्के भाषणप्रतियोगिता आयोजिता,...
नवदेहली। ओडिशा बालासोरे रेलदुर्घटना सम्पूर्णं देशं कम्पितवान् अस्ति। अस्मिन् दुर्घटने शतशः जनाः प्राणान् त्यक्तवन्तः, सहस्राणि जनाः घातिताः...
हरिद्वार: । हरिद्वारस्य तीर्थनगरस्य अपि सौन्दर्यीकरणाय सज्जता आरब्धा अस्ति। मुख्यमंत्री पुष्कर सिंह धामी नवीन जिला दंडाधिकारी धीरज...
नव देहली। भारते लोकतन्त्रस्य स्वास्थ्यविषये उत्थापितानि चिन्तानि अङ्गीकृत्य अमेरिकादेशेन भारतं जीवन्तं लोकतन्त्रम् इति प्रतिपादितम्। भारतं प्रधानमन्त्री नरेन्द्रमोदी...
संस्कृतकारणात् सम्पूर्णे जगति वसुधैव कुटुम्बकम् इति भावः विकसितोभवत् —“कुलपति: प्रो.दिनेशचन्द्रशास्त्री” ।। कस्यापि कार्यक्रमस्य निर्वहणार्थं पूर्वयोजना आवश्यकी अस्ति,...
लखनऊ, शशिकान्तः । जूनमासे उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२३ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य प्रत्येकं क्षेत्रं स्पृशन्तीं देववाणीं शिक्षितुं विद्यालयेषु विरामकाले सति छात्रा...
नवदेहली। ओडिशा बालासोर-मण्डले घोरः रेलदुर्घटना देशे विश्वे च सर्वान् स्तब्धं कृतवान् । अस्मिन् रेलदुर्घटने एतावता २७५ जनाः...
नवदेहली। रेलदुर्घटनासंकटकाले शीघ्रं कुशलं च कार्यवाही कृत्वा प्रधानमन्त्री नरेन्द्रमोदी ओडिशा मुख्यमन्त्री नवीनपटनायकं धन्यवादं दत्तवान्। मुख्यमन्त्रीकार्यालयेन निर्गतेन वक्तव्ये...
Copyright © All rights reserved. | MoreNews by AF themes.