March 19, 2024

sanskritvarta

उज्जयिनी। स्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य विशिष्टसंस्कृतविभागेनायोजिताष्ट दिवसीया “अलङ्कारशास्त्रविमर्श:” इति विषयिका राष्ट्रीयकार्यशालाया: समापनं 15-03-2024 तमे दिनाङ्के पूर्वाह्णे 11:00 वादने सञ्जातम्...
उत्तराखण्डं।  संस्कृतशिक्षकरोशनलालगौडस्य मार्गदर्शने पुष्पगीतं गायन् छात्राणां दलं प्रतिद्वारं समर्पयन्ति पुष्पाणि । देवभूमे: उत्तराखण्डस्य लोकपर्व पुष्पदेहल्या: अवसरे जनतावरिष्ठमाध्यमिकविद्यालयसुरक्षेत्रस्य...
नवदेहली।राजकीयमहिन्द्रामहाविद्यालये संस्कृतप्रमाणपत्रवितरणम्के न्द्रीयसंस्कृतविश्वविद्यालयदिल्लीद्वारा सम्पूर्णे भारते अनौपचारिकरूपेण संस्कृतपाठ्यक्रम: संस्कृतशिक्षणाय च संस्कृतस्य प्रचाराय प्रसाराय सञ्चाल्यते । यस्मिन् 104 केन्द्राणि...
कोटद्वारं। अस्माकम् उत्तममतदानेन समाजः सशक्तं सुरक्षितं च विकासं प्रति गच्छति- “प्रधानाचार्य रमाकान्तकुकरेती” यथा सर्वे विज्ञा: यत् साम्प्रतिके...
कोटद्वारं। कण्वघाट्यां अटलोत्कृष्टराजकीयवरिष्ठमाध्यमिकविद्यालये पुष्पपर्वानन्दम् अत्युत्साहेन समायोजित: ।कण्वघाट्यां अटलोत्कृष्टराजकीयवरिष्ठमाध्यमिकविद्यालये प्रधानाचार्यस्य रमाकान्तकुकरेतीवर्यस्य सौजन्येन पुष्पदेहलीपर्व महदानन्देन आयोजितः। विद्यालयस्य छात्राः शिक्षकाः...
नव देहली। एम.बी.पी.जी.राजकीयस्नातकोत्तरमहाविद्यालये अभवत्संस्कृतभारत्या: संस्कृतसम्भाषणशिबिरस्य समापनम्। कार्यक्रमाध्यक्ष: एम.बी.पी.जी.महाविद्यालयस्य प्राचार्य: प्रो.एन.एस.बनकोटी उक्तवान् यत् संस्कृत भाषा अतीव शुद्धा, परिष्कृता,...
उत्तराखण्डं। उत्तराखण्डस्य नैनीतालजनपदे हल्द्वान्यां नवाबीमार्गे महादेवगिरिशिवमन्दिरे १० दिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समाप्तिः अभवत् । दीपप्रज्वलनेन कार्यक्रमस्य आरम्भः अभवत् ।...
उत्तराखण्ड। आगामीलोकसभासामान्यनिर्वाचनस्य -2024 वर्षस्य प्रत्येकमतदातृणां शतप्रतिशतं प्रतिभाग: भवेत् तदर्थं उत्तराखण्डस्य पौड़ीजनपदेपि जनजागरणाय विद्यालयेषु अपि मतदाताशपथं च जागरणकार्यक्रम:...
उत्तराखण्डं। यूजीसीमालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रान्तर्गतं, हे.न.ग.गढ़वालविश्वविद्यालयश्रीनगरगढ़वाले, उत्तराखण्डे मार्चमासस्य प्रशिक्षणकार्यक्रमः आरब्धः, दक्षिणपश्चिमराज्ययोः शिक्षकाः प्रशिक्षणं गृह्णन्ति । उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ७ राज्येभ्यः...
उज्जयिनी। उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये नवदेहलीस्थकेन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गत राष्ट्रियशास्त्रार्थकौशलप्रशिक्षण विषयिका कार्यशालायाः समारम्भः विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने अभवत। कविकुलगुरूकालिकाससंस्कृत विश्वविद्यालयस्य कुलपति: आचार्य: हरेरामत्रिपाठीमहोदय...