
मुंबई। सेन्सेक्स-निफ्टी इत्यस्मिन् दुर्बलता दृश्यते। निफ्टी २४५६० तमस्य वर्षस्य परितः ४८ अंकानाम् अथवा ०.२ प्रतिशतस्य पतनेन सह दृश्यते । तस्मिन् एव काले सेन्सेक्स्-नगरं ८०,५९० परितः दृश्यते यत्र ११० बिन्दुभिः अर्थात् ०.१४ प्रतिशतं न्यूनता दृश्यते ।
अन्तिमव्यापारदिवसस्य विषये वदन् भारतीयविपण्यं १६ जुलै दिनाङ्के तृतीयसत्रं यावत् क्रमशः ऊर्ध्वगामिप्रवृत्तिं निरन्तरं कृतवती। आईटी, रियल्टी, एफएमसीजी स्टॉक्स् इत्येतयोः क्रयणस्य मध्यं बेन्चमार्क्स् नूतनं अभिलेखं उच्चतमं स्तरं प्राप्तवान् आसीत् । व्यापारसत्रस्य अन्ते सेन्सेक्सः ५१.६९ अंकाः अथवा ०.०६ प्रतिशतं वर्धितः ८०,७१६.५५, निफ्टी २६.३० अंकाः अथवा ०.११ प्रतिशतं वर्धितः २४,६१३ इति ।