October 18, 2024

आर्थिकवार्ता:

नव देहली:। प्रमुखस्य अभियांत्रिकीकम्पन्योः लार्सन् एण्ड् टौब्रो (एल एण्ड टी) इत्यस्य वरिष्ठाधिकारिणः मंगलवासरे सऊदी अरामको इत्यस्मात् नूतनं...
नव देहली:। शुल्कमूल्यं वर्धयित्वा दूरसंचारकम्पनीनां भागेषु सकारात्मकः प्रभावः भविष्यति इति अपेक्षा आसीत् । परन्तु जियो इत्यस्य मूलकम्पनीं...
नव देहली:। शेयरबजारे: तूफानी उल्लासः प्रचलति तथा च अस्य उल्लासस्य समये निवेशकाः अधिकतमं लाभं प्राप्तुं प्रतीक्षन्ते। अपरं...
नव देहली:। बजट २०२४ सामान्यबजटम् अस्मिन् मासे प्रस्तुतं भविष्यति। सामान्यजनानाम् सामान्यबजटात् महती अपेक्षाः सन्ति। इण्डिया सेलुलर एण्ड...
– वैश्विकबाजारबलानाम् अध्ययनवृत्तस्य आयोजनेन, जागृतिमण्डले एकत्रिताः नगरस्य बुद्धिजीविनः च अस्माभिः सावधानाः भवितुम् अर्हन्ति रायपुरम्। वैश्विकबाजारशक्तयः भारतस्य आर्थिक-सामाजिक-रक्षा-कृषि-स्वास्थ्य-आदिक्षेत्रेषु...
मुम्बई:। द्विसहस्ररूप्यकाणां नोटेषु ९७.८७ प्रतिशतं बैंकव्यवस्थायां प्रत्यागताः, केवलं ७५८१ कोटिरूप्यकाणां नोटाः जनसामान्यस्य समीपे अवशिष्टाः सन्ति। भारतीय रिजर्वबैङ्केन...
नव देहली:। भारतीयइक्विटीबेन्चमार्कसूचकाङ्काः बीएसई सेन्सेक्सः निफ्टी५० च सोमवासरे व्यापारे उच्छ्रिताः भूत्वा स्वस्य वृषभधावनं पुनः आरब्धवन्तः। बीएसई सेन्सेक्सः...
नव देहली:। अन्यस्य लोकप्रियस्य कम्पनीयाः आईपीओ: शीघ्रमेव प्राथमिकविपण्यं प्रहारं कर्तुं शक्नोति। वयं निवा बुपा स्वास्थ्यबीमा कम्पनी लिमिटेड्...