October 18, 2024

आर्थिकवार्ता:

नव देहली। अद्य सुवर्णस्य मूल्यं न्यूनं भवति, रजतस्य मूल्यं च निरन्तरं वर्धमानम् अस्ति। ९ अगस्तदिनाङ्के बहुवस्तुविनिमयस्थाने (एमसीएक्स)...
नव देहली। अधुना निफ्टी २४२३० स्तरस्य २३७ अंकैः अधिकः अस्ति । बैंकनिफ्टीतः आरभ्य तैल-गैस्-पर्यन्तं सूचकाङ्कानां उदयः अस्ति...
नव देहली। सोमवासरे जापानस्य शेयरबजारे: विशालपतनेन एशियादेशस्य: शेष-विपण्येषु प्रभावः अभवत् । शुक्रवासरे अमेरिकन-शेयर-विपण्ये विक्रयणस्य कारणेन एषः न्यूनता...
नव देहली। मोबाईल अथवा ब्रॉडबैण्ड् सेवां उपयुज्यमानानाम् ग्राहकानाम् कृते शुभसमाचारः अस्ति। अधुना दूरसंचारसेवानां (मोबाइल-ब्रोडबैण्ड्-इत्येतयोः) स्थगितस्य स्थाने कम्पनी...
नव देहली। गुरुवासरे अभिलेख-उच्चतां प्राप्त्वा शुक्रवासरे (२ अगस्त) शेयर-बजारे भूकम्पः अभवत् । शेयरबजारः उद्घाटितमात्रेण रक्तवर्णे आसीत् ।...