September 17, 2024

आर्थिकवार्ता:

नव देहली:। सीएनजी-पीएनजी: आपूर्तिकर्ता कम्पनी महानगर गैस: लिमिटेड: इत्यस्य शेयर्स् अद्य सर्वकालिकं उच्चतमं स्तरं प्राप्तवन्तः। सोमवासरे जुलै-मासस्य...
फ्रान्स:। फ्रान्सदेशस्य: CAC 40 सूचकाङ्कस्य प्रारम्भिकव्यापारे २.६% वृद्धिः अभवत् । फ्रांसदेशस्य निर्वाचनस्य परिणामानन्तरं यूरोपीय:-शेयर बजारेषु वृद्धिः अभवत्...
नव देहली:। कारनिर्माणकम्पन्योः स्कोडा: इत्यस्य मुख्यकार्यकारी अधिकारी: (सीईओ) क्लाउस् जेल्मरः भारतीयबाजारं यूरोपदेशात् बहिः कम्पनीयाः कृते महत्त्वपूर्णं विपण्यं...
नव देहली । अद्यत्वे घरेलुबुलियनविपण्ये व्यापारः समतलस्तरस्य दृश्यते। देशस्य अधिकांशविपण्येषु मंगलवासरस्य समानमूल्येन सुवर्णस्य व्यापारः भवति । परन्तु...
– आरबीआई ने वार्षिक प्रतिवेदन जारी किया भारतीयरिजर्वबैङ्केन २०२३-२४ वित्तवर्षस्य वार्षिकप्रतिवेदनं प्रकाशितम्। केन्द्रीयबैङ्केन (आरबीआई) एप्रिलमासात् आरभ्य चालूवित्तवर्षे...
भारतं प्रत्यक्षविदेशीयनिवेशस्य (FDI) स्तरस्य अपि उत्तमं प्रदर्शनं कुर्वन् अस्ति, न केवलं प्रत्यक्षविदेशीयनिवेशे अपितु भारतं विदेशीयविनिमयभण्डारस्य दृष्ट्या अपि...
समस्याग्रस्तस्य एड्टेक् कम्पनी बायजुः इत्यस्य कृते अन्यत् दुर्वार्ता अस्ति। बायजुः इत्यस्य मूलकम्पन्योः थिङ्क् एण्ड् लर्न प्राइवेट् लिमिटेड्...
प्रह्लाद सबनानि भवान् अवश्यमेव अवगतः यत् यदा केन्द्रसर्वकारः भारते मालसेवाकरं कार्यान्वितुं प्रयतमानोऽभवत् तदा देशे अस्य नूतनकरस्य कार्यान्वयनस्य...
भारतस्य अर्थव्यवस्था द्रुतगत्या वर्धिता , सर्वकारेण प्रकाशिताः अनुमाना: नवदेहली । भारतं विश्वे द्रुतगत्या वर्धमाना अर्थव्यवस्था अस्ति ।...