नवदेहली। देशस्य उपराष्ट्रपतेः निर्वाचनं प्रति राजनैतिको माहौलः उष्णतां प्राप्तवान्। एनडीए-पक्षे प्रत्याशीघोषणानन्तरं इण्डिया-सङ्घं च सर्वोच्चन्यायालयस्य भूतपूर्वन्यायाधीशं बी. सुदर्शन...
राज्यम्
नव देहली। भारतस्य लोकतन्त्रे महद्विवादः सम्प्रति प्रवर्तमानः अस्ति। काङ्ग्रसदलस्य प्रमुखः राहुलगान्धिः बिहारराज्यं प्रथमतया लक्ष्यीकृत्य मतदाता-सूच्यां महतीं कुटिलतां...
नव देहली:।सोमवारस्य प्रातःकाले एनटीपीसी-दादरी-उद्यानस्य गेट्-संख्यायाः ३ समीपे एकस्मिन् दुःखद घटने अपूर्वा हाहाकारः जातः। केन्द्रीय औद्योगिक सुरक्षा बलस्य...
नव देहली:। पाकिस्तानदेशस्य पूर्वविदेशमन्त्री बिलावल् भुट्टो जरदारी भारतदेशं प्रति यः जलसम्बन्धी धमकीं दत्तवान्, तस्य प्रति भारतीयजनतापक्षस्य नेता...
नव देहली:। सर्वोच्चन्यायालयस्य न्यायाधीशः एम.एम.सुन्दरेशस्य नेतृत्वे पीठः २००६ तमे वर्षे मुम्बईस्थानीयरेलविस्फोटप्रकरणे १२ अभियुक्तानां निर्दोषीकरणस्य बम्बई उच्चन्यायालयस्य निर्णये...
-केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे एकदिवसीययात्रायाः कृते उत्तराखण्डस्य रुद्रपुरं प्राप्तवान् नव देहली। केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे एकदिवसीययात्रायाः कृते उत्तराखण्डस्य रुद्रपुरं प्राप्तवान्।...
राजपीपला, 8 अप्रैलमासः। मुख्यमन्त्री भूपेन्द्र पटेलः चैत्रमासे प्रचलति नर्मदामातुः पञ्चकोसीपवित्रपरिक्रमस्य अवसरे मंगलवासरे प्रातःकाले नर्मदाजनपदस्य नन्दोडतहसीलस्य रामपुराघाटं प्राप्य...
भोपालः, 8 अप्रैलमासः।मुख्यमंत्रिणो डॉ. मोहन यादवस्य अध्यक्षत्वे मंगलवार-दिनाङ्के मन्त्रिपरिषदः उपवेशनं मन्त्रालये सम्पन्नम्। मन्त्रिपरिषद्द्वारा प्रदेशे निराश्रितगौवंशस्य समस्यायाः निराकरणार्थं...
नवदेहली, 8 अप्रैलमासः। संविधाननिर्माता डॉ. भीमराव-अम्बेडकरस्य सम्माने भारतीयजनतापार्टी इत्यनेन बाबासाहेबभीमराव-अम्बेडकरस्वाभिमानाभियानं 14 तः 25 अप्रैलदिनाङ्कपर्यन्तं चालयिष्यते। अस्मिन् विषये...
श्रीनगरम्, 08 अप्रैलमासः। जम्मू-कश्मीरे प्रचलितानां विकासपरियोजनानां समीक्षायै केन्द्रीयगृहमन्त्री अमितशाहस्य अध्यक्षतायां मंगलवासरे उच्चस्तरीयसभा आयोजिता। समागमे गृहमन्त्री केन्द्रक्षेत्रे प्रचलितानां...