
नव देहली:। बॉलीवुडचलच्चित्रक्षेत्रे दीप्तिमानतारा श्रीदेवी, या १३ अगस्त् १९६३ तमे दिवसे जन्मलाभं कृतवती, अद्यापि जनमानसे अमिटं स्थानं धारयति। बाल्ये एव सा दक्षिणभारतीयचलच्चित्रेषु अभिनयं प्रारब्धवती, यः प्रारम्भः ताम् भारतस्य प्रथमं स्त्रीसुपरस्टार् इति पदं प्राप्तुम् अनुमोदितवान्।
अष्टादशशताब्दे दशके, यदा चलचित्रजगति पुरुषनायका एव प्रभुत्वं कुर्वन्ति स्म, तदा श्रीदेवी स्वप्रतिभया, स्वाभिनयकौशल्येन च, स्त्रीणामपि समानं प्रभावं सिद्धं कृतवती। विशेषतः ‘नगीना’ इत्यस्यां चलचित्रे सा ऋषिकपूर् इत्यस्मात् नायकात् अधिकं पारिश्रमिकं प्राप्तवती, यत् तदा अपूर्वं आसीत्।
‘चालबाज़’, ‘चांदनी’, ‘मिस्टर इंडिया’, ‘इंग्लिश विंग्लिश’, ‘मॉम’ इत्यादि चलचित्राणि तस्याः अभिनयकौशलस्य साक्षिणः सन्ति। पञ्चदशवर्षपर्यन्तं विरम्य पुनः जब सा पुनरागता, तदा अपि स्वभावेन सर्वेषां हृदयानि जितवती।
तस्याः व्यक्तिगतं जीवनं अपि चलचित्रकथावत् आसीत्। बोनी कपूर इत्यनेन सह विवाहः, तस्याः प्रेमकथा च जनसमाजे चर्चायाः विषयौ जातौ। किन्तु २४ फरवरी २०१८ तमे दिवसे दुबई नगरे तस्याः अकालमृत्युः समस्तभारतेन दुःखेन अनुभूता।
अद्य तस्याः जन्मदिवसे स्मृत्वा वयं निश्चितं वदामः यत् – अभिनयक्षेत्रे लिङ्गं न, केवलं प्रतिभा एव निर्णायकं भवति इति श्रीदेव्याः जीवनं प्रकटयति।