
नवदिल्ली।जीवनस्य सङ्कटे, क्लेशे च यदि किञ्चित् विश्रान्तिं वाञ्छसि, तर्हि हास्यपूर्णं चलचित्रं उपायः एव। यत्र भारतीयचलचित्रेषु शृङ्गारः, वीरता, करुणा च सम्यक् दर्श्यते, तत्र हास्यं तु एकः एव रसः यः सर्वजनानां प्रियतमः अस्ति।
एते चित्रपटाः केवलं जनानां हास्यं न दत्तवन्तः, अपि तु IMDb इत्यस्मिन् विश्वविख्याते चित्रसङ्ग्रहे अपि उच्चतमं मूल्याङ्कनम् प्राप्तवन्तः। अत्र सम्मिलिताः हास्यचित्रपटाः न केवलं रंगमञ्चे यशः प्राप्तवन्तः, अपि तु आज्ञाप्य स्थलेषु (OTT) च सर्वाधिकं दृष्टाः सन्ति।
यदि एतेषां चित्रपटानां दर्शनं न कृतम्, तर्हि अस्य हास्ययात्रायाः आनन्दः अपूर्णः एव।
१. हेराफेरी (IMDb: 8.2)
अयं चित्रपटः हास्यस्य पर्यायवाचीवत् अभवत्। अक्षयकुमारः, सुनीलशेट्टी, परेशरावलः च त्रयः मुख्यपात्राणि। बाबूराव आप्टे इत्यस्य पात्रस्य यथार्थता जनानां हृदयेषु अधुना अपि स्थितम् अस्ति।
२. खोसलस्य घोसलः (IMDb: 8.2)
अनुपमखेरः च बोमनीरानी च इदं चित्रं नगरे साधारणजनस्य भूमिसम्बद्धं संघर्षं हास्ययुक्तया दर्शयन्ति।
३. हङ्गामा (IMDb: 7.6)
प्रियदर्शनस्य निर्देशनं, अनेके पात्राणां जीवनस्य गूढता, हस्यरूपेण उपस्थिता। अक्षयखन्ना, आफ़ताबशिवदासनी, रिमीसेन च मुख्यभूमिकासु।
४. गोलमाल (IMDb: 7.5)
रोहितशेट्टी द्वारा निर्देशितं एतत् हास्यचित्रम्, अजयदेवगन्, अरशद्वारसी, तुषारकपूर इत्यादिभिः अभिनीतम्। ‘गोलमाल’ श्रृङ्खलायाः आद्यं भागः।
५. पुनरपि हेराफेरी (IMDb: 7.3)
हेराफेरी इत्यस्य उत्तरभागः। बाबूराव-श्याम-राजू तिकयं पुनरपि हास्यं वितरति।
६. वेल्कम् (IMDb: 7.1)
उदयभवः च मजनूभवः इत्येतयोः पात्रयोः हास्यं सम्पूर्णं चित्रं व्याप्य अस्ति। अक्षयकुमारः, नानापाटेकरः, अनिलकपूरः च प्रमुखः।
७. हलचल (IMDb: 7.1)
अक्षयखन्ना, करीनाकपूर, अमरीशपुरी, सुनीलशेट्टी, अरशद्वारसी च अस्मिन् चित्रे मिलित्वा हास्यमयी कथा निर्मिता।
८. चुपचुप्के (IMDb: 7.0)
शाहिद्कपूरस्य मौनं पात्रम्, परेशरावलः, राजपालयादवः च हसनं विहितवन्तः।
९. मालामाल साप्ताहिकम् (IMDb: 7.0)
ग्राम्यपृष्ठभूमौ स्थितं हास्यचित्रम्, यत्र मृतस्य कश्चनः लाटरीविजेता केन्द्रं अस्ति। ओम्पुरी, रजतकपूर, परेशरावल इत्यादयः प्रमुखाः।
१०. गरममसालः (IMDb: 6.8)
अक्षयकुमार-जॉनअब्राहम् युग्मम्, विविधायाः हास्यपरिस्थित्याः सृष्टिः। एकः हास्यपूर्णः भ्रमजालः।
किम् एतानि चित्राणि दृष्टानि भवता?
यदि न, तर्हि अविलम्बेन एतानि दर्शनाय स्वगृहे आसनं कुरुत। हास्यं केवलं मनोविनोदं न, अपि तु मानसिकविश्रान्तेः साधनं अपि अस्ति।
भवत: प्रियं चित्रं कतम्? अस्मान् सूचयतु!
यदि इच्छसि, तर्हि एतत् समाचारं पोस्टररूपेण, सामाजिकमाध्यमाय स्लाइडरूपेण वा योजयाम। कथं आवश्यकं – सूचयतु।