नव देहली:। रूसस्य सुदूरपूर्वप्रदेशस्य कामचत्काद्वीपसमूहस्य समीपे ८.८ तीव्रतायां प्रबलभूकम्पेन प्रशान्तक्षेत्रस्य बह्वीषु देशेषु सुनामी-चेतावनी जारीकृता अस्ति अधुना चीनदेशः, हवाईः, पेरुः, इक्वाडोरदेशः च द्विगुणसंकटस्य सामनां कुर्वन्ति ।
नई दिल्ली/रफ्तार डेस्क। रूसस्य कामचट्काद्वीपसमूहस्य समीपे ८.८ तीव्रतायां भूकम्पस्य कारणेन चीनदेशे हवाई, पेरु, इक्वाडोरदेशेषु सुनामी-चेतावनी जारीकृता अस्ति, जापानदेशे १९ लक्षजनाः संकटग्रस्ताः सन्ति अयं भूकम्पः १९५२ तमे वर्षे अनन्तरं अस्मिन् क्षेत्रे सर्वाधिकं शक्तिशाली भूकम्पः इति मन्यते ।रूस, जापान, अमेरिका, पेरु, इक्वाडोर, चीन, न्यूजीलैण्ड् इत्यादिषु अनेकेषु देशेषु एतेन संकटस्य संकेतः प्राप्तः अस्य भूकम्पस्य केन्द्रं कामचट्काद्वीपसमूहस्य तटतः पूर्वदिशि प्रायः १३६ किलोमीटर् दूरे १९ किलोमीटर् गभीरतायां च आसीत् । यस्य कारणात् सुनामी-संकटः अधिकं वर्धितः ।
रूसस्य सुदूरपूर्वक्षेत्रे कामचात्काद्वीपसमूहस्य समीपे
रूसस्य सुदूरपूर्वक्षेत्रे कामचात्काद्वीपसमूहस्य समीपे ८.८ तीव्रतायां प्रबलभूकम्पेन रूस, जापान, अमेरिका, पेरु, इक्वाडोर, चीन, न्यूजीलैण्ड् इत्यादिषु अनेकेषु देशेषु अलार्मः ध्वनितम्। अधुना जापानदेशे प्रायः १९ लक्षं जनाः सुनामी-प्रकोपस्य सम्मुखीभवन्ति । कामचट्काद्वीपसमूहस्य समीपे अयं भूकम्पः स्थानीयतया अनेके भवनानि क्षतिं कृतवान् । रूसदेशस्य सखालिन्-प्रदेशस्य उत्तरे कुरिल्-द्वीपे स्थिते सेवेरो-कुरिल्स्क्-नगरे सुनामी-तरङ्गैः महती विनाशः जातः । यत्र स्थानीयराज्यपालस्य वैलेरी लिमारेन्को इत्यस्य मते ३ तः ४ मीटर् ऊर्ध्वं तरङ्गैः बन्दरगाहक्षेत्रे नौकाः नष्टाः अभवन्, अनेके पात्राणि च व्याप्ताः। एतेन सह बालवाड़ीभवनस्य अपि क्षतिः अभवत्, परन्तु कस्यचित् गम्भीररूपेण क्षतिः, क्षतिः वा इति वार्ता नास्ति । रूसस्य आपत्कालीनमन्त्रालयेन उक्तं यत् सेवेरो-कुरिल्स्क्-नगरे जलप्लावनम् अभवत्, येन प्रायः द्विसहस्रं निवासिनः उच्चस्थानेषु आश्रयं ग्रहीतुं बाध्यन्ते । कामचट्का-राज्यस्य राज्यपालः व्लादिमीर् सोलोदोवः अस्य भूकम्पः अद्यपर्यन्तं सर्वाधिकं तीव्रः भूकम्पः इति वर्णितवान् । सः अवदत् यत् अस्मिन् क्षेत्रे विद्युत्, चलजालं च बाधितं जातम्। परन्तु अधुना स्थितिः नियन्त्रणे अस्ति । रूसस्य स्वास्थ्यमन्त्रालयस्य अनुसारं भूकम्पस्य समये अन्येषु लघुघटनासु वा बहिः धावन्तः अनेके जनाः घातिताः सन्ति। तथापि कस्यापि क्षतिः इति वार्ता नास्ति ।
जापानदेशे सुनामी-धमकी
जापानदेशे १९ लक्षाधिकाः जनाः सुरक्षितस्थानेषु गन्तुं सल्लाहं दत्तवन्तः यतः तटीयक्षेत्रेषु विभिन्नेषु भागेषु सुनामीतरङ्गाः प्राप्ताः अस्य कारणात् देशे सर्वत्र परिवहनव्यवस्था बाधितवती अस्ति । आपदाप्रबन्धनसंस्थायाः जनान् सुरक्षितस्थानेषु स्थानान्तरणार्थं निर्देशाः जारीकृताः, येन प्रायः २१ विभागानां ९०५,५९६ निवासिनः प्रभाविताः भविष्यन्ति। एतेषां सर्वाधिकं संख्या होक्काइडो, कानागावा, वाकायामा इत्यादिषु अस्ति । जापानस्य सार्वजनिकचैनलेन एनएचके इत्यनेन प्रसारितेषु दूरदर्शनदृश्येषु होक्काइडो-नगरस्य तटेषु टोक्यो-नगरस्य समीपे इबाराकी-चिबा-इत्येतयोः पूर्वतटीयक्षेत्रेषु च श्वेततरङ्गाः उदयमानाः दृश्यन्ते जापानस्य मौसमविज्ञानसंस्थायाः अनुसारं उत्तरजापानदेशस्य इशिनोमाकी-बन्दरे ५० से.मी.पर्यन्तं सुनामी-प्रकोपः अभवत् । यत् अनेकेषु उत्तरतटीयक्षेत्रेषु अद्यपर्यन्तं दृष्टं बृहत्तमं तरङ्गस्य ऊर्ध्वता अस्ति । परन्तु जेएमए-स्थले भूकम्पस्य सुनामी-प्रतिक्रियायाः च आधिकारिकः निबन्धकः शिजी कियोमोटो इत्यनेन अधिकतरङ्गानाम् सम्भावनायाः पूर्वानुमानं कृतम् अस्ति ।
जापानदेशस्य पीएम शिगेरु इशिबा इत्यनेन चेतावनी दत्ता
जापानदेशस्य पीएम शिगेरु इशिबा इत्यनेन चेतावनी दत्ता यत् द्वितीयतृतीयचतुर्थतरङ्गाः अपि बृहत्तराः भवितुम् अर्हन्ति इति। सुनामी-प्रकोपः न्यूनातिन्यूनं एकदिनं यावत् स्थातुं शक्नोति इति जेएमए-संस्थायाः कथनम् अस्ति । २०११ तमे वर्षे सुनामी-प्रकोपस्य अनन्तरं शीर्षकं प्राप्तं फुकुशिमा-परमाणुसंस्थानं निष्कासितम् अस्ति । एतावता कस्यापि असामान्यतायाः क्षतिस्य वा वार्ता नास्ति। सम्प्रति जापानदेशस्य पूर्वतटे बहवः रेलसेवाः, नौकायानस्य च कार्याणि स्थगितानि सन्ति । हवाई-अमेरिका-देशयोः सचेतना अतः, कृपया समुद्रतटेषु न तिष्ठन्तु प्रशान्त-सुनामी-चेतावनीकेन्द्रस्य अनुसारं हवाई-देशे स्थानीयसमये सायं ७:१० वादनात् १ तः ३ मीटर्-पर्यन्तं तरङ्गाः अपेक्षिताः सन्ति परन्तु अमेरिकादेशस्य पश्चिमतटस्य कृते सुनामी-घटिका स्थापिता अस्ति, यत्र कैलिफोर्निया, ओरेगन्, वाशिङ्गटन, अलास्का च सन्ति । प्रथमतरङ्गाः वाशिङ्गटनराज्ये स्थानीयसमये रात्रौ सार्धद्वादशवादनस्य समीपे आगच्छन्ति इति अपेक्षा अस्ति। अलास्कादेशस्य केषुचित् भागेषु विशेषतः अलेउटियनद्वीपेषु सुनामी-चेतावनी जारीकृता अस्ति ।