
नवदेहली।भारतीयक्रिकेटनियन्त्रणमण्डलेन (BCCI) एशिया-कप् २०२५ कृते भारतीयक्रिकेटदलेन सह सम्पूर्णतः नवः दलसंयोगः उद्घोषितः। अस्मिन नूतने संयोजने सूर्यकुमारयादवः पुनः कप्तानपदे प्रतिष्ठापितः, शुभमन् गिलः च उपकप्तानपदं प्राप्तवान्।
प्रमुखपरिवर्तनीयाः बिन्दवः –
श्रेयस अय्यरः च मोहम्मद् सिराज् च अस्मात् स्क्वाड्-नाम्नि दलात् बहिष्कृतौ।
पूर्व उपकप्तानः अक्षरपटेलः पदं त्यक्त्वा, गिलः पदे प्रतिस्थापितः यः गतवर्षे एकमपि T20 क्रीडां न कृतवान्।
बुमरः मुख्यगोलन्दकः रूपेण चयनितः।
चर्चास्पदं – अय्यरस्य अपगमनम्
श्रेयस अय्यरः चान्पियन्स् ट्रॉफी प्रतियोगितायां भारताय सर्वाधिकं २४३ धावनानि कृतवान्। IPL २०२५ मध्ये अपि सः पंजाब-दलस्य कप्तानपदेन सह ६०४ धावनानि, ५०.३३ औसतं च अर्जितवान्। तथापि, दलनिर्वाचने सः उपेक्षितः इत्येतत् क्रिकेटप्रेमिणां मनसि विस्मयं जनयति।
गोलन्दकवर्गे – सिराजस्य विश्रान्तिः
इंग्लैण्ड्-श्रृंखलायाः अनन्तरं मोहम्मद् सिराजः विश्रान्तिं प्राप्स्यतीति पूर्वं अनुमानितम्। अद्य तु BCCI तेन अनुमानेन सह साक्षात्कृत्य, तं स्क्वाडतः बहिः कृतवान्।
भारतीयदलस्य प्रमुखखिलाडः
कप्तानः :
सूर्यकुमार यादवः
उपकप्तानः :
शुभमन् गिलः
प्रमुखबल्लकाः :
अभिषेक शर्मा
तिलकवर्मा
रिंकू सिंहः
विकेट्-रक्षकौ :
संजूसैम्सन्
जितेश् शर्मा
अखिल-क्रीडकाः (All-rounders):
हार्दिक पाण्ड्यः
अक्षर पटेलः
शिवम् दुबॆ
गोलन्दकाः :
जसप्रीत् बुमरः
अर्शदीप् सिंहः
कुलदीप् यादवः
वरुण चक्रवर्ती
हर्षित् राणः
सम्भाव्यफलितम् – किं भारतदलं विजयं प्राप्स्यति?
यद्यपि नवदले युवा-शक्तेः प्रचुरं दर्शनं दृश्यते, तथापि अय्यरः-सिराजः-इव वरिष्ठखिलाडयोः अनुपस्थितिः गभीरं प्रभावं सृजितुं शक्नोति। परन्तु सूर्यकुमारस्य नेतृत्वे यदि समस्ते युवा-खिलाडः स्वयम् उत्कृष्टं प्रदर्शनं कुर्वन्ति, तर्हि भारतदलस्य विजयस्य द्वारं निश्चितं स्यात्।